SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 250 પ્રકરણ ૪ સ્થુ 2525-25252525-2 એકત્વ ભાવના Jain Education International स्वागता एक एव भगवानयमात्मा ज्ञानदर्शनतरङ्गसरङ्गः । सर्वमन्यदुपकल्पितमेतद्व्याकुलीकरणमेव ममत्वम् ॥ क० १ ॥ प्रबोधता अबुधैः परभावलालसालसदज्ञानदशावशात्मभिः । परवस्तुषु हा स्वकीयता विषयावेश्वशाद्धि कल्प्यते । ख० २ ॥ कृतिनां दयितेति चिन्तनं, परदारेषु यथा विपत्तये | विविधार्तिभयावहं तथा, परभावेषु ममत्वभावनम् ॥ ग० ३ ॥ अधुना परभावसंवृतिं हर चेतः परितोऽवगुण्ठितम् । क्षणमात्मविचारचन्दनद्रुमवातोर्मिरसाः स्पृशन्तु माम् ॥ ६०४ ॥ अनुष्टुप् एकतां समतोपेतामेनामात्मन् विभावय । लभस्व परमानन्दसम्पदं नमिराजवत् ॥ ङ० ५ ॥ क १ सरङ्गः विलासी. उपकल्पित उपन्नवी अढेसु. मानेसुं. उलु रेसुं. ख २ आलसत् ससी पडतां कल्प्यते उर्मल प्रयोग छे. अयुधोવડે કપાય છે એટલે અક્ષુધા-અપને-અપડતા કલ્પે છે. π 3 faz uнog. siál. 2414382. qftar el, vell. enfä उर्थना. पीडा. वहं प्राय: सह यवनार, नोतरनार. For Private & Personal Use Only www.jainelibrary.org
SR No.002155
Book TitleShant Sudharas Part 1
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages526
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy