SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ૧૬૬ व्रजति तनयोऽपि ननु जनकतां, तनयतां व्रजति पुनरेष रे । भावयन्विकृतिमिति भवगते यत्र दुःखार्तिगददवलवैरनुदिनं दासे जीव रे । हन्त तत्रैव रज्यसि चिरं, मोहमदिरामदक्ष रे स्त्यजतमां नृभवशुभशेष रे ॥ कलय० ॥ ५ ॥ दर्शयन् किमपि सुखवैभवं, संहरंस्तदथ सहसैव रे । विप्रलम्भयति शिशुमिव जनं, कालबटुकोऽयमत्रैव रे सकलसंसारभयभेदकं, विनय परिणमय निःश्रेयसं, Jain Education International जिनवचो मनसि निवधान रे । શ્રી.શાંતસુધારસ || कलय० ॥ ६ ॥ || कलय० ॥ ७ ॥ विहितशमरससुधापान रे ॥ कलय० ॥ ८ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002155
Book TitleShant Sudharas Part 1
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages526
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy