SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ AV षष्ठं जिनमन्दिर षोडशकम् लोकोत्तरतत्त्वसम्प्राप्तिरुक्ता तदुत्तरं यल्लभ्यते तदाह । अस्यां सत्यां नियमाद्विधिवज्जिनभवनकारणविधानम् । सिद्ध्यति परमफलमलं ह्यधिकार्यारम्भकत्वेन ॥ १ ॥ अस्यां लोकोत्तरतत्त्वसम्प्राप्तौ सत्यां नियमाद् योग्यतानियमाद्विधिना, जिनभवनस्य कारणैः प्रयोज्यकर्तृभिः कृत्वा विधान-सम्पादनं सिद्धयति, परमफलं प्रकृष्टफलं, ह्यलमत्यर्थमधिकारी आरम्भको यत्र तत्त्वेन तद्भावेन ।। १ ॥ ततसंप्राप्ति हत्यार पछी प्राप्त थायछ; ते विछ... ગાથાર્થ - લોકોત્તરતત્ત્વની સંપ્રાપ્તિ થયે છતે નિયમા વિધિપૂર્વક જિનાલયનું સંપાદન અધિકારીપુરુષ દ્વારા કરાતું હોવાથી પરમફળ આપનાર બને છે. વિશેષાર્થ :- અધિકારી આરંભક છે જેમાં તે અધિકારંભક તેને भविमर्थमा त्व. प्रत्यय लागेल. छ. ॥ १ ॥ कीदृग्गुणः पुनरयमधिकारीत्याह । न्यायाजितवित्तेशो मतिमान् स्फीताशयः सदाचारः । गुर्वादिमतो जिनभवनकारणस्याधिकारीति ॥ २ ॥ न्यायाजितवित्तस्येशः स्वामी, मतिमानायतिहितज्ञः, स्फीताशयः सदाचारोऽनिन्द्याचारः प्रवृद्धधर्माध्यवसायः गुर्बादीनां पितृपितामहादिराजामात्यादीनामभिमतो बहुमतः; जिनभवनकारणस्याधिकारी शास्त्राज्ञाशुद्धत्वादितिरधिकारिविशेषणसमाप्त्यर्थः ॥ २ ॥ આ અધિકારી કેવા ગુણ વાળો હોય છે તે બતાવે છે... શ્રી ષોડશકpકરવામુક 75 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002154
Book TitleShodashaka Prakaranam
Original Sutra AuthorHaribhadrasuri
Author
PublisherRanjanvijay Jain Pustakalay
Publication Year
Total Pages226
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy