SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ ५१४ તર્કરહસ્યદીપિકા તટસ્થવૃત્તિથી કેવળ યુક્તિ અનુસાર ઊહાપોહ કરી તત્ત્વજિજ્ઞાસાપૂર્વક રમણીય અનેકાન્તનો વિચાર કરશો તો કેવલ પ્રમાણમૂલક, સકલયુક્તિયુક્ત, પહેલાં નિર્દિષ્ટ સકલ દોષોથી રહિત અનેકાન્તતત્ત્વના રહસ્યને બરાબર સમજી જશો. અહીં પરહેતુતમોભાસ્કર નામનું વાદસ્થલ સમાપ્ત થયું. ઉપરના વિવેચનથી અનેકાન્તતત્ત્વ સર્વદર્શનસમ્મત છે એ વસ્તુ સિદ્ધ થાય છે. (૫૭) 440. अथ जैनमतं संक्षेपयन्नाहजैनदर्शनसंक्षेप इत्येष गदितोऽनघः । पूर्वापरपराघातो यत्र कापि न विद्यते ॥५८॥ 440. वे आया हैनमतनो ५संडार ४२i छ આ રીતે અમે સર્વથા નિર્દોષ જૈનદર્શનનું સંક્ષેપમાં નિરૂપણ કર્યું. જેનદર્શનની मान्यतामोभा यांय ५७ पूर्वा५२ विशेष नथी. (५८). 441. व्याख्या-जैनदर्शनस्य संक्षेपो विस्तरस्यागाधत्वेन वक्तुमशक्यत्वादुपयोगसार: समास इत्यमुनोक्तप्रकारेणैव-प्रत्यक्षो गदितो-अभिहितोऽनधो-निर्दूषण: सर्ववक्तव्यस्य सर्वज्ञमूलत्वे दोषकालुष्यानवकाशात् । यत्र-जैनदर्शने क्वापि क्वचिदपि जीवाजीवादिरूपविचारणाविषयसूक्ष्ममतिचर्चायामपि पूर्वापरयोः-पूर्वपश्चादभिहितयोः पराघात:-परस्परव्याहतत्वं न विद्यते । अयं भावः - यथा अपरदर्शनसंबन्धिषु मूलशास्त्रेष्वपि किं पुनः पाश्चात्यविप्रलम्भकग्रथितग्रन्थकथासु प्रथमपश्चादभिहितयोमिथोविरोधोऽस्ति, तथा जैनदर्शने क्वापि केवलिप्रणीतद्वादशाङ्गेषु पारम्पर्यग्रन्थेषु च सुसंबद्धार्थत्वात् सूक्ष्मेक्षिकया निरीक्षितोऽपि स नास्ति । यत्तु परदर्शनेष्वपि वचन सहृदयहृदयंगमानि वचनानि कानिचिदाकर्णयामः तान्यपि जिनोक्तसूक्तसुधासिन्धुसमुद्गतान्येव संगृह्य मुधा स्वात्मानं बहु मन्वते । यच्छीसिद्धसेनपादाः - "सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तिसंपदः । तवैव ताः पूर्वमहार्णवोत्थिता जगत्प्रमाणं जिनवाक्यविपुषः॥१॥" [द्वात्रिंश० ] इति । 441. खोडव्याण्या-हैनशन २५ छ, तेनु विस्तारथी नि.३५९॥ ४२वान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002138
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2009
Total Pages819
LanguageGujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy