SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ शिक्षा-दर्शन : एक सामान्य परिचय सन्दर्भ : १. ज्ञानं तृतीयं मनुजस्य नेत्रं समस्ततत्त्वार्थविलोकिदक्षम्। तेजोऽनपेक्षं विगतान्तरायं प्रवृत्तिमत्सर्वजगत्त्रयेपि। 'सुभाषितरत्नसंग्रह', पृ०-१९४. अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम्। सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः।। ____ 'सुभाषितरत्नभाण्डार', पृ०-३०-३२. मातेव रक्षति पितेव हिते नियुक्ते, कान्तेव चापि रमयत्यपनीय खेदम्। लक्ष्मी तनोति वितनोति च दिक्षुकीर्ति, किं किं न साधयति कल्पलतेव विद्या।। वही, ३१/२/१४. इमा विज्जा महाविज्जा, सव्वविज्जाण उत्तमा। जं विज्ज साहइत्ताणं, सव्वदुक्खाण मुच्चती।। जेण बन्धं च मोक्खं च, जीवाणं गतिरागति। आयाभावं च जाणाति, सा विज्जा दुक्खमोयणी।। 'इसिभासियाई', १७/१-२. विद्या यशस्करी पुंसां विद्या श्रेयस्करी मता। सम्यगाराधिता विद्यादेवता कामदायिनी।। विद्या: कामदुहा धेनुर्विधा चिन्तामणिर्नृणाम्। त्रिवर्णफलितां सूते विधा संपत-परम्पराम्।। विद्या बन्धुश्च मित्रं च विद्या कल्याणकारकम्। सहयायि धनं विद्या विद्या सर्वार्थसाधनी।। तद् ‘वद्याग्रहणं यत्नं पुत्रिके कुरुतं युवाम्। सत्संग्रहणकालोऽयं युवयोर्वर्ततेऽधुना।। 'आदिपुराण', १६/९९-१०२ विद्या तु वैदुष्यमुपार्जयन्ति जगर्ति लोकद्वयसाधनाय।। 'प्राचीन भारतीय शिक्षण-पद्धति', अल्तेकर, पृ०-४. 'उत्तराध्ययन', पृ०-४९. "Education according to the Buddhist way of life, therefore, should concern itself with selective cultivation. The man who is liberated is one who is no more becoming. Merely to have become a scholar or a mendicant is not the final goal. It may be a tremendous achievement for man to have probed into earth's other space, but, it is not the be all one and all of his existence. Buddha's message that man's significant efforts should be directed to the pursuit of truth and the practice of moral virtues has tremendous significance to education today." Ratna Navaratnam, New Frontier's in East-West Philosophies of Education.p.-40. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002081
Book TitleJain evam Bauddh Shiksha Darshan Ek Tulnatmak Adhyayana
Original Sutra AuthorN/A
AuthorVijay Kumar
PublisherParshwanath Shodhpith Varanasi
Publication Year2003
Total Pages250
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Epistemology
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy