SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्वविनिश्चये द्वितीयोल्लास: ] [ ३२७ _ 'अभिधारतो'त्ति । सुखदुःखितोऽभिधारयन्नुपसम्पन्नश्चेति द्विविधः, स च कः स्यात् ? इत्याह-यः श्रुतपूर्णोऽप्येकत्वदोषतस्तत्परिहारार्थ सहायापेक्षी सन् गच्छमभ्येति ।।२५७।। श्रुत ५सय ४६१. ये सुप-दु: ५५६॥ ४ छ: સુખ–દુઃખી ધારણ કરનાર અને ઉપસંપન્ન એમ બે પ્રકારે છે. (હું અમુકની નિશ્રા સ્વીકારીશ એમ માનસિક ધારણ કરી હોય અને તેની પાસે જઈ રહ્યો હોય તે ધારણ કરનાર છે. જે અન્યની નિશ્રા સ્વીકારીને અન્યની પાસે રહ્યો છે તે ઉપસંપન્ન છે.) પ્રશ્ન:- આ કેણ હોય? ઉત્તર – જે સાધુ કૃતથી પૂર્ણ હોવા છતાં એકલે હેવાથી એકલા રહેવાના દોષોના ત્યાગ માટે સહાયની અપેક્ષાવાળો બનીને ગચ્છમાં જાય તે સાધુ આવો હોય. [૨૫૭] अत्राभवद् व्यवहारमाह पुचि व सुहदुहम्मि वि, आवलिआमंडलीसु आभव्यं । अभिधारिज्जते खलु, अभिधारते उ वल्लिदुगं ॥२५८॥ 'पुट्विं वत्ति । 'पूर्वमिव' श्रुतोपसम्पदीव सुखदुःखेऽप्युपसम्पन्ने आवलिकामण्डलीष्वाभाव्यमभिधार्यमाणे खलु भवत्यभिधारयति तु वल्लीद्विकम् ॥२५८॥ किञ्च पुरपच्छसंथुआई, उवसंपन्नो उ लहइ सुहदुक्खे । अण्णं तु तस्स सामी, गाहियसम्माइ सो लहइ ॥२५९॥ 'पुरपच्छसंथुआई'ति । 'सुखदुःखे' सुखदुःखार्थमुपसम्पन्नः पूर्वसंस्तुतानि पश्चात्संस्तुतानि च मातृपितृश्वश्रश्वशुरसंवद्धानि लभते । ये च तद्दीक्षितास्तेषामधस्तनानां लाभोऽपि तस्याभवतीति द्रष्टव्यम् , न तु यस्य समीपे उपसम्पन्नस्तस्य, सूत्रादेशतोऽनाभाव्यत्वात् , अन्यत्तु तस्य स्वामी लभते । तथा परक्षेत्रास्थितः सुखदुःखोपसम्पन्नो वल्लिद्विकादिसम्बद्ध विना न लभते । यच्च भिन्नमपि ग्राहितसम्यक्त्वादि कुलम् , आदिना मद्यमांसविरत्यादिपरिग्रहः, तत् स सुखदुःखितो लभते । अयं पुनरिह विशेषः---यः परक्षेत्रे सुखदुःखितेन ग्राहितसम्यक्त्वस्तत्कालमेव ब्रूते अभिनिष्क्रमामीति स क्षेत्रिकस्याभवति । अथ तेन पर्व सम्यक्त्वादि ग्राहितस्तदा प्रतिबोधयत एवाभवति । यतः श्रावके त्रीणि वर्षाणि पूर्वदिग भवतीति, तदुक्तं व्यवहारभाष्ये दशमोदेशके-"सुहदुक्खिएण जो पर-खेत्ते उवसामिओ तहिं कोई । बेइ अभिणिक्खमामि, सो उ खत्तिस्स आभवइ ॥ १॥ अह पुण गाहिओ दसण, तम्हा सो होइ उवसमंतस्स । कम्हा ? जम्हा सावए, तिणि वरिसाणि पुवदिसा ॥२॥” २५९ ।। * એકલે હોય વગેરે કારણે વિહાર આદિમાં તકલીફ પડવાના કારણે જેને ઘણું દુ:ખ પણ હોય એકલું સુખ ન હોય તે સુખ–દુઃખી કહેવાય. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001507
Book TitleGurutattvavinischay Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1985
Total Pages416
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari & Principle
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy