SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३०२ ] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते ત્રણ વર્ષની આ જ મર્યાદામાં વિશેષ જણાવે છે - ચારિત્રના પરિણામથી અને સમ્યફવથી રહિત બનીને જે નિર્તોની ભેગે થઈ ગયે કે પરતીર્થિકોની ભેગું થઈ ગયું હોય તે તે જ દિવસે જે પ્રતિબંધકને ઈચ્છે=જેની પાસે દીક્ષા લેવાને ઈ છે તેને જ તે થાય. જે ચારિત્રના પરિણામથી રહિત બનવા છતાં સમ્યવથી સહિત હોય અને નિતની કે પરતીર્થિકની ભેગો થઈ ગયો હોય તે ત્રણ વર્ષ મૂલ આચાર્યની મર્યાદા છે. ત્રણ વર્ષ પૂરાં થયાં પછી પૂર્વ પર્યાય તૂટી જાય. (=ay १र्ष पछी भूत मायानी मालिटी न २७.) [२२६] एमेव देसिअम्मि वि, सभासिएणं तु समणुसिम्मि । ओसन्नेसु वि एवं, अचाइन्ने ण उण इहि ॥२२७॥ 'एमेव'त्ति । एवमेव' अनेनैव प्रकारेण दैशिकेऽपि 'सभाषकेण' समानभाषाव्यवहारिणा समनुशिष्टे ज्ञातव्यम् , अयं भावः-यद्यन्ध्रादिदेशोद्भवो म्लेच्छप्राय आर्यभाषामजानानो विपरिणतः सन् त्यक्तसम्यक्त्वो गृहस्थीभूतः परिव्राजकादिषु निनवेषु वा मिलिते यदि केनापि साभाषिकेण समनुशिष्टः सन् प्रत्यावर्त्तते तर्हि तस्य समनुशासकस्याभवति नान्यस्य । अथ ससम्यक्त्वः परलिङ्गादिषु गतस्तर्हि मूलाचार्यपर्यायपरिमाणं तिस्रः समाः । अवसन्नेष्व. प्येवं पूर्वमासीत् । यथा--अवसन्नीभूतं तदिवसमपि य उपशमयति स तस्याभवति । इदानी पुनः कषायरत्याकीर्णे नेयं व्यवस्था किन्तु त्रीणि वर्षाणि पूर्वादिपर्यायः ।।२२७।। सारूवी जाजीवं, पुवायरिअस्स तेण जाइं पुणो । पव्वाविआई ताणि वि, इच्छाऽपव्वाविएसुं तु ॥२२८॥ 'सारूवित्ति । सारूपिको यावज्जीवं पूर्वाचार्यस्याभवति न तु तस्य त्रैवर्षिकी मर्यादा । तेन पुनर्यानि पुत्रादीनि प्रवाजितानि तान्यपि मूलाचार्यस्यैव । यानि पुनः ‘अप्रवाजितानि' तेनामुण्डितानि किन्त्वद्यापि सशिखाकानि तदायत्तानि च तेषु 'इच्छा' यस्येच्छया स ददाति तस्य तान्याभवन्तीत्यर्थः ॥२२८॥ पुत्ताइआणि मूले, पव्वावइ जाइं लोअखुरमुंडो। आरेणं वासतिगस्सिमाई एसो य तत्थेवे ॥२२९॥ 'पुत्ताइआणि'त्ति । पुत्रादीनि तस्य 'मूले' मूलाचार्य आभवन्ति, यानि लोचेन क्षुरेण वा मुण्डो गृहस्थताधारी न तु रजोहरणदण्डकपात्रारूपसारूपिकवेषधारी 'प्रव्राजयति' मुण्डितानि करोति, वर्षत्रिकस्य ‘आरात्' अर्वाक् इमान्येष च 'तत्रैव' पूर्वाचार्य एवाभवन्ति ।।२२९।। સમાન ભાષાવાળાથી ઉપદેશ અપાયેલ દેશિકમાં પણ આ પ્રમાણે જાણવું. ભાવાર્થ :આંધ્ર આદિ દેશમાં પ્લેચ્છ પ્રાય: આર્યભાષને અજાણકાર કેઈ ચારિત્રના અને સમ્યક્ત્વના પરિણામથી રહિત બનીને ગૃહસ્થ થઈ જાય, અને પરિવ્રાજકમાં કે નિટ્સમાં મળી જાય. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001507
Book TitleGurutattvavinischay Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1985
Total Pages416
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari & Principle
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy