SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २७६ ] [ स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते અથવા પૂર્વીના સાધુઓએ જેમની પાસે ક્ષેત્રની યાચના કરી હોય તેઓ બહાર ચાલ્યા ગયા હોય અને ખીજાએ આ વિષયમાં કાંઈ જાણતા ન હોય, એથી પૂછનાર નવા સાધુઓને કહે કે આ ક્ષેત્ર ખીજાઓએ જોયુ=માગ્યુ નથી. આમ વિસ્મૃતિ આદિ અનેક કારણેાથી સાધુએ યતનાથી ખીજાના ક્ષેત્રમાં રહે એવું અને. આવા પ્રસંગે તે ક્ષેત્ર અનેનુ થાય. કારણ કે તે સાધુએ વિધિપૂર્વક ક્ષેત્ર પૃચ્છા કરી હાવાથી ભાવિશુદ્ધિવાળા છે. ભાવ વિશુદ્ધિના કારણે પિડ નિયુÎક્તિમાં પ્રસિદ્ધ ખીર વહોરનાર તપસ્વીની જેમ શુદ્ધ છે=સરળ वा. [१८५ ] अतिसंथरणे इयरे, उवसंपन्ना उ खित्तियं हुंति । इट्ठा रुइए खित्ते, घोसणा वा समोसरणे ॥ १८६॥ 'अतिसंथरणे 'ति । 'अतिसंस्तरणे' संस्तरणातिक्रमे इतरे द्वावविधिस्थितौ यतनास्थायि नश्च क्षेत्रिकमुपसम्पन्ना भवन्ति । यत्र प्रत्यासन्नस्थानेषु समन्ततो बहवो गच्छाः क्षेत्राणि च वर्षा प्रायोग्याणि तत्र प्रचुराणि न सन्ति समासन्नश्च वर्षाकालस्ततो मा केचिदन्येऽजानन्तोऽत्र तिष्ठेयुरिति स्नानादिसमवसरणे मिलिते समवाये रुचिते क्षेत्रे घोषणा वा इष्टा अमुक वयं वर्षाकरणाय गच्छाम इति ॥ १८६ | | तं घोसणयं सोउं, धम्मकही कोइ सन्निसंथवओ । चिह्न समागओ तं गच्छत्ति य खित्तिओ भइ ॥ १८७॥ 'तं घोसणय'ति । तां घोषणां श्रुत्वा दानादिप्रधानश्राद्ध कलितं तद्रमणीयं क्षेत्रमवगत्य निर्मर्यादः कोऽपि 'धर्मकथी' धर्मकथालब्धिसम्पन्नः समागतः, स च धर्मकथयाऽऽत्मीकृत सकललोकः 'संज्ञिसंस्तवतः' सञ्ज्ञिपरिचयात्तिष्ठति, क्षेत्रिकश्च पश्चात् समागतः सन् भणति गच्छ त्वं किमिति घोषणां श्रुत्वाप्यत्र समागतोऽसि ॥ ८७ ।। Jain Education International सङ्काण निबंधेण य, दोह वि तत्थ आिण इच्छाए । सच्चित्तं उवही वा, अखित्तिए जाउ णाहवइ || १८८ ॥ 'ढ' । अथ धर्मकथा लब्धिशालिनि परिणताः श्राद्धाः समागत्य क्षेत्रिकं भणन्ति - भगवन्तः ! यूयं द्वयेऽपि तिष्ठन्तु, द्वयोरपि वयं वर्तिष्यामहे, एवं श्राद्धानां 'निर्बन्धेन' आग्रहेण द्वयोरपि तत्र स्थितयोः सतोः सचित्तमुपधिर्वाऽक्षेत्रिके 'जातु' कदाचित् 'इच्छया' स्वेच्छामात्रेण नाऽऽभवति किन्तु क्षेत्रिके एव । असंस्तरणे पुनरनिर्गच्छति स्वेच्छागते कुलगणसङ्घव्यवहारो भवतीति द्रष्टव्यम् ||१८८ ॥ નિર્વાહ ન થતા હાય ત્યારે અવિધિથી રહેનારા એ અને યતનાથી રહેનારાઓ For Private & Personal Use Only www.jainelibrary.org
SR No.001507
Book TitleGurutattvavinischay Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1985
Total Pages416
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari & Principle
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy