SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्वविनिश्चये द्वितीयोल्लासः ] [ २२९ __ 'तम्ह'त्ति । तस्माच्छेदार्थविन्मध्यस्थश्चैव भवति व्यवहारी, न पुनरज्ञातज्ञानभारो गर्दभ इव फलतोऽनधिगतचन्दनभारो मायी मृषावादी च, ज्ञानवतोऽप्यमध्यस्थस्याव्यवहारित्वात् ।।८६।। આ પ્રમાણે વ્યવહારી બનવામાં છેદગ્રંથના જ્ઞાનરૂપ ગુણની પ્રધાનતા જણાવી. હવે જ્ઞાનગુણને સમકક્ષાના માધ્યચ્ચ ગુણમાં અંતર્ભાવ કરીને ઉપસંહાર કરે છે – આથી છેદાર્થને જ્ઞાતા મધ્યસ્થ જ વ્યવહારી બની શકે છે. ચંદનભારના જ્ઞાનથી (इसथी) २डित गधेडानी रम ज्ञानमारना ज्ञानथी (=सथी) २डित माथी-भृषावा વ્યવહારી બની શકે નહિ. કારણ કે જ્ઞાની પણ જે મધ્યસ્થ ન હોય તે વ્યવહારી નથી. [૮] अत्र हेतुमाह जं एगस्स बहूण व, आगाढे कारणम्मि णेगविहे। माइमुसावाईणं, असुईणं पावजीवीणं ॥८७॥ 'जं एगस्स'त्ति । यदेकस्य बहूनां वाऽऽगाढे कारणे 'अनेकविधे' कुलादिच्छेद्ये सचित्ताचित्तादौ विवादास्पदीभूते मायिनां कथमहमेतस्य भक्तस्येप्सितं छिन्द्यामिति बुद्धया परच्छिद्राणि निरीक्षमाणानाम् , अत एव मृषावादिनाम्-आभाव्यमनाभाव्यमनाभाव्यं चाभाव्यं वदताम, अत एव 'अशुचीनो' प्राणातिपातादिविष्टोपलिप्तानाम् , अत एव 'पापजीविनां' पापश्रुतोपजीविनाम् ।।८७।। जावज्जीवं सुत्ते, कज्जाकज्जटिइं हणंताणं । पडिसिद्धं णियदोसा, आयरियत्ताइदाणं तु ॥८८॥ 'जावज्जीवं'ति । कार्याकार्यस्थितिं ध्नतां निजदोषात्सूत्रे आचार्यत्वादिदानं तु 'तुः' एवकारार्थों भिन्नक्रमश्च, यावज्जीवमेव सूत्रे प्रतिषिद्धम् , तथा चात्र व्यवहारस्थं सूत्रसप्तकम"भिक्खू य बहुस्सुए बभागमे बहुसो बहुसो आगाढागाढेसु कारणेसु माई मुसावाई असुई पावसुओवजीवी जावज्जीवाए तस्स तप्पत्तियं णो कप्पइ आयरियत्तं वा जाव गणावच्छेइअत्तं वा उद्दिसित्तए वा धारित्तए वा विच्छेइए वि २। आयरियउवज्झाए वि! वा भिक्खुणों बहुस्सुआ बब्भागमा बहुसो बहसो आगाढागाढेसु कारणेसु माई मुसाबाई असुई पावसुओवजीवी जावज्जीवाए तेसिं तप्पत्तिय नो कप्पड जान उद्विसित्तए वा धारित्तए वा ४। एवं गणावच्छेइया वि ५। आयरियउवज्झाए यावि ६। बहवे भिक्खणो बहवे गणावच्छेइआ बहवे आयरियउवज्झाया बहुस्सुआ बभागमा बहुसो बहुसो आगाढागाढेसु कारणेसु माई मसावाई असुई पावसुओवजीवी जावज्जीवाए तेसि तप्पत्तिअं णो कप्यइ आयरिअत्तं वा पवित्तित्तं वा थेरत्तं वा गणहरतं वा गणावच्छेइअत्तं वा उद्दिसित्तए वा धारित्तए वा ७"त्ति । अत्र प्रत्येकमेकत्वे सूत्रत्रयं प्रथमम् , बहत्वे द्वितीयं सूत्रत्रयम् , सप्तमं च सूत्रं बहुभिक्षुबहुगणावच्छेदकबह्वाचार्यविषयम् । तत्र- "शतमवध्यं सहस्रमदण्डयम्" इत्यादि लौकिकव्यवहारवद् बहूनां प्रायश्चित्तं न स्यादिति व्यावृत्त्यर्थ बहुत्व. विशिष्टसूत्रग्रहणमिति वदन्ति ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001507
Book TitleGurutattvavinischay Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1985
Total Pages416
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari & Principle
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy