SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्वविनिश्चये प्रथमोल्लासः ] [ १५७ एकासणपुरिमड्ढा, णिव्विगई चेव बिगुणविगुणाओ। पत्तेयासहुदाणं, कारिति व सन्निगासं तु ॥१९८॥ 'एक्कासण'त्ति । एवमेकाशनपूर्वार्द्धनि विकृतीद्विंद्विगुणाः कारयन्ति, किमुक्तं भवति ? विंशत्याचामाम्लकरणाशक्तौ चत्वारिंशदेकाशनकानि कारयन्ति, तत्राप्यशक्तौ पूर्वार्द्धान्यशिति कारयन्ति, तत्राप्यशक्तौ षष्टिशतं निर्विकृतीनां कारयन्ति, एतत्पञ्चसु कल्याणकेष्वेकैकं कल्याणक प्रत्येकमविच्छित्य कर्तुमसहस्य-असमर्थस्य दानमुक्तम् । अथवाऽयमन्यो विकल्पः-'सन्निकाशं' सन्निभं वा कारयन्ति, इयमत्र भावना-यत्पञ्चकल्याणकमापन्नं तन्मध्यादाद्यं द्वितीय तृतीयं वा कल्याणकमेकतरं यथाक्रमेण वहति शेषमाचाम्लादिभिः प्रदेशयति ।।१८॥ पुनरन्यथाऽनुग्रहप्रकारमाह चउतिगदुगकल्लाणं, एगं कल्लाणगं च कारेंति । जं जो उत्तरति मुह, तं तस्स तवं पभासिंति ॥१९९॥ 'चउ'त्ति । यदि वा पञ्चकल्याणकमुक्तस्वरूपं यथाक्रमेणाविच्छित्य कर्तुमशक्नुवन्तं चतुष्कल्याणकं कारयन्ति, तदपि कर्तुमशक्नुवन्तं विकल्याणकम् , तथाप्यसमर्थतया द्विकल्याणकम् , तदपि कर्त्तमशक्नुवन्तमेककल्याणकं कारयन्ति । किं बहुना ? यो यत्तपः कत्तुं शक्नोति तस्य तद्वदन्ति नाधिकम्, आबाधासम्भवात् । अथैकमपि कल्याणकं कर्तुं न शक्नोति तदा तस्यासमर्थस्य सर्व झोषयित्वा एकमभक्तार्थ दीयते, अथवैकमाचामाम्लं यदि वा एकमेकाशनकमथवैकं पूर्वार्द्धमथवा निर्विकृतिकं ददति, यदि च न किञ्चिदति तदानवस्थाप्रसङ्गः ॥१९९।। (वर्तमानमा) प्रायश्चित्त ५वान पायशत छ : કેઈને અડ્રમનું પ્રાયશ્ચિત્ત આવ્યું. હવે તે એકી સાથે ત્રણ ઉપવાસ કરી શકે તેમ નથી તો છૂટા છૂટા ત્રણ ઉપવાસનું પ્રયિશ્ચિત્ત આપવું. અથવા કેઈને ઉપવાસનું પ્રાયશ્ચિત્ત આવ્યું, પણ તે ઉપવાસ કરી શકે તેમ નથી તો તેને બે આયંબીલનું પ્રાયશ્ચિત્ત આપવું. બે આયંબીલ કરી શકે તેમ ન હોય તે ચાર એકાસણાનું પ્રાયશ્ચિત્ત આપવું. અથવા કેઈને અઠ્ઠમનું પ્રાયશ્ચિત્ત આવ્યું. પણ તે તેટલું કરવા સમર્થ ન હોય તે યથાયોગ્ય ઓછું કરીને છઠ્ઠ કે ઉપવાસ વગેરે પ્રાયશ્ચિત્ત આપવું.+ [૧૯૭– १८८-१८८] एतदेव स्पष्टयति एवं सदयं दिजति, जेणं सो संजमे थिरो होइ । ण य सव्वहा ण दिजति, अणवत्थपसंगदोसाओ । २००॥ + ૧૯૭–૧૯૮-૧૯૯ આ ત્રણ ગાથાના અમુક વિષયને સમજવાના અધિકારી વિશિષ્ટ સાધુઓ જ હોવાથી અહીં તે ત્રણ ગાથાને કેટલેક અથ લખ્યો નથી, અને કેટલેક અર્થ (ભાવ) સંક્ષેપમાં सय . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001507
Book TitleGurutattvavinischay Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1985
Total Pages416
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari & Principle
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy