SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १२४ ] स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते અસંખ્યાતભાગ વૃદ્ધ - એ (અનંતભાગ વૃદ્ધિનું) કંડક પછી જે પહેલું સંયમસ્થાન છે, તે પૂર્વના સંયમસ્થાનમાં રહેલા નિવિભાગ ભાગે (=સંયમપર્યાયે)ની અપેક્ષાએ અસંખ્યાતમાં ભાગથી અધિક છે. અર્થાત્ કંડકના છેલ્લા સંયમસ્થાનમાં જેટલા નિર્વિભાગ ભાગો છે, તેનાથી અસંખ્યાતમા ભાગ જેટલા અધિક નિર્વિભાગ ભાગે ત્યાર પછીના સંયમસ્થાનમાં છે. ત્યાર પછી અનંતભાગ વૃદ્ધ સંયમસ્થાને એક કંડક જેટલાં થાય છે. ત્યાર બાદ એક સંયમસ્થાન અસંખ્યાતભાગ વૃદ્ધ હોય છે, ત્યાર બાદ અનંતભાગ વૃદ્ધ સંયમસ્થાને એક કંડક જેટલાં થાય છે. ત્યાર બાદ એક સંયમસ્થાન અસંખ્યાતભાગ વૃદ્ધ હોય છે. આ પ્રમાણે વચ્ચે વચ્ચે કંડક જેટલાં અનંતભાગવૃદ્ધ સંયમસ્થાનેવાળા અસંખ્યાતભાગ वृद्ध संयभस्थान। ४४४ २८i थाय छे. [१3८] चरमाउ तओ पढम, अंतरिअमणंतभागवुड़ेहि । संखसाहिअ ठाणं, कंडगमित्तेहि ठाणेहिं ॥१३९॥ 'चरमाउत्ति । चरमात् 'ततः' असङ्ख्येयभागाधिकात्संयमस्थानात्पराणि यथोत्तरमनतभागवृद्धानि स्थानानि कण्डकमात्राणि भवन्ति, तैरन्तरितं प्रथमं 'सङ्ख्यांशाधिकं' 'सङ्ख्येयभागवृद्धं स्थानं भदति ॥१३९॥ बिइआइआणि ताणि वि, पुञ्चितरिआणि कंडगमिआणि । एवं संखासंखाणंतगुणेहि पि वुड्डाई ॥१४॥ 'बिइआइआणि'त्ति । ततः प्रथमसङ्ख्येयभागाधिकसंयमस्थानादनन्तरं मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्त्युपतिष्ठन्ते, ततो द्वितीयं सङ्ख्येयभागाधिक संयमस्थानम् , अनेन क्रमेण द्वितीयादीन्यपि 'तानि' सङ्ख्येयभागाधिकानि संयमस्थानानि 'पूर्वान्तरितानि' मूलादारभ्य यावन्ति प्राग् व्यतिक्रान्तानि स्थानानि तैरन्तरितानि-व्यवहितानि कण्डकमात्राणि भवन्ति । एवं सङ्ख्यासङ्ख्यान्तगुणैर्वृद्धान्यपि स्थानानि वक्तव्यानि, तथाहि-सङ्ख्येयभागाधिककण्डकसमाप्तौ उक्तक्रमेण भूयोऽपि सङ्ख्येयभागाधिकसंयम स्थानप्रसङ्गे सङ्ख्येयगुणाधिकमेकं संयमस्थानं वक्तव्यं, ततः पुनरपि मूलादारभ्य यावन्ति व्यतिक्रान्तानि तावन्ति भूयोऽपि तथैव वक्तव्यानि, ततः पुनरप्येकं सङ्ख्येयगुणाधिकं संयमस्थानम् , एवमेतान्यपि कण्डकमात्राणि भवन्ति, तत उक्तक्रमेण पुनरपि सङ्ख्येयगुणाधिकसंयमस्थानप्रसङ्गेऽसङ्ख्येयगुणाधिकं तद् वक्तव्यम् , ततः पुनरपि मूलादारभ्य यावन्ति प्रागतिक्रान्तानि तावन्ति तेनैव क्रमेण भूयोऽपि वक्तव्यानि, ततः पुनरप्येकमसङ्ख्येयगुणाधिकं संयमस्थानम् , एवमेतान्यपि कण्डकमात्राणि भवन्ति, ततः पूर्वपरिपाटया पुनरप्यसङ्ख्येयगुणाधिकसंयमस्थानप्रसङ्गेऽनन्तगुणाधिकं संयमस्थानं वक्तव्यं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001507
Book TitleGurutattvavinischay Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1985
Total Pages416
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari & Principle
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy