SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्वविनिश्चये प्रथमोल्लासः ] व्यवहाराभिप्रायमाह - सेटीए भट्टस्स वि, भज्जं ववहारओ उ मिच्छत्तं । जं होइ अभिणिवेसे, अणभिणिवेसे अ णो हुज्जा ॥ १३२ ॥ 'सेढी 'ति । ' श्रेणितः संयमश्रेणितः 'भ्रष्टस्य' पतितस्यापि 'व्यवहारतः ' व्यवहारनयमधिकृत्य 'भाज्यं' भजनीयं मिध्यात्वम्, कस्यचित् स्यात् कस्यचिच्च नेति भावः । 'यत्' यस्माद् 'अभिनिवेशे' एकान्तेन भगवत्प्रवचनविप्रतिपत्तिलक्षणेऽसद्ग्रहे सति मिथ्यात्वं श्रेणिभ्रष्टस्य भवति । अनभिनिवेशे तु तस्य देशविरतिं भगवति श्रद्धानमात्रं वा दधानस्य न भवति मिथ्यात्वम्, तत्कार्यस्यासद्द्महस्याभावात्, सम्यक्त्वकार्यस्य च पश्चात्तापादिपरिणामस्य सत्त्वात् ।। १३२ ॥ વ્યવહારનયના અભિપ્રાય કહે છે: વ્યવહારનયની અપેક્ષાએ સ યમશ્રેણિથી ભ્રષ્ટમાં પણ મિથ્યાત્વની ભજના છે. અર્થાત્ કાઇને હાય, કોઇકને ન હેાય. જો અભિનિવેશ હોય તે સંયમશ્રેણિથી ભ્રષ્ટને મિથ્યાત્વ હાય. અભિનિવેશ ન હોય તા દેશવિરતિ ધારક કે ભગવાનમાં માત્ર શ્રદ્ધા ધારણ કરનાર તેને (=સ યમશ્રેણિથી ભ્રષ્ટને) મિથ્યાત્વ નહાય. કારણ કે તેનામાં મિથ્યાત્વનુ` કારણે કદાત્રડ નથી અને સમ્યક્ત્રનું કાર્ય પશ્ચાત્તાપ આદિના પરિણામ છે. અભિનિવેશ એટલે એકાંતે ભગવાનના વચનમાં વિરોધરૂપ કદાગ્રહ. [૧૩૨] यत एव भग्नस्यापि मिथ्यात्वं भाज्यमत एव निष्क्रमणेऽपि विशेषविधिपरिसङ्ख्योप पद्यत इत्याह इतो महाणिसी, सम्मत्त रक्खण, [ ११९ Jain Education International भग्गस्स वि दिसेणणारणं । णिर्द्धधसयाणि सेहविही 'इत्तो 'ति । अत एव महानिशीथे भग्नस्यापि 'नन्दिषेणज्ञातेन' नन्दिषेणदृष्टान्तप्रसङ्गेन सम्यक्त्वरक्षणार्थ निद्धन्धसतानिषेधविधिः श्रूयते, तथा च तत एव तस्य सम्यक्त्वसिद्धिः, तत्फलेनैव तस्य फलवत्त्वादिति सिद्धम्, तद्ग्रन्थश्चायम् - "भयवं ! जो रत्तिदिअहं, सिद्ध पढ सुणे । वक्खाणेइ चितए सययं, सो किं अणायारमायरे ? || १ | सिद्धंतगयमेगं पि अक्खरं जो वियाइ । सो गोयम ! मरणंते वि, अणावारं न समायरे || २ || भयवं ! ता कीस दसपुब्वी, दिसेणमहायसे । पव्वज्जं चिच्चा गणिकाए, गेहं पविट्ठो य बुच्चइ १ || ३ || गोयम ! तस्स पविसिद्धं मे, भोगहलं खलिअकारणं । भवभयभीओ तहा वि दुअं, सो पवज्जमुवागओ ॥ ४ ॥ पायालं अवि उड्ढमुहं, सग्गं होज्जा अहोमुहं । ण उणा केवलिपन्नत्तं वयणं अन्नहा भवे ॥ ५ ॥ अन्नं च सो बहूवाए, सुअणिबद्धे विअरिडं गुरुणो । पामूले मुत्तणं, लिंगं निव्विसओ गओ ॥ ६ ॥ तमेव वयणं सरमाणो, दंतभग्गो सकम्मुणा । भोगहलं कम्मं वेदेइ, बद्धपुट्ठणिकाइअं || ७ || भयवं ! ते केरिसोवाए, सुअणिबद्धे विआरिए । जेणुज्झिअ सामन्नं, अज्ज विपणे धरेइ सो ? || ८ || एते ते गोयमोवाए, केवलीहिं पवेइए । जहा विसयपराभूओ, For Private & Personal Use Only ॥१३३॥ www.jainelibrary.org
SR No.001507
Book TitleGurutattvavinischay Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1985
Total Pages416
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari & Principle
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy