SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ गुरुतत्वविनिश्चये प्रथमोल्लास : ] ११३ ભાવાની પ્રશસા માટે તેમાં રહેલા ભાવાનુ' આલબન લઈ પાસસ્થાદિને પણ વંદનીય ४ह्या छे. आम अभने भा ( =पासत्थाहिने वहनीय ह्या छे थे) योग्य लागे छे. [१२3] છે. फलितमाह पासत्थस्स ण चरणं, तम्हा णिर्द्धधसस्स लुद्धस्स । गुरुणिस्सियस इण्हि, चरणं पुण असढभावस्स ॥ १२४॥ 'पासत्थस्स'ति । तस्मात् 'निद्बन्धसस्य' निःशुकस्य 'लुब्धस्य' लोभाभिभूतस्य पार्श्वस्थस्य 'न' नैव ‘चरणं' चारित्रम् | 'अशठभावस्य पुनः' देशपार्श्वस्थ लक्षणवतोऽपि 'गुरुनिश्रितस्य ' गीतार्थ - परतन्त्रस्य इदानीमपि चारित्रम्, अशठभावेन यथाशक्त्याचरणस्यैव तल्लक्षणत्वात्; तथा चाज्ञाभङ्गराज्ये ऽप्यशठभावसाम्राज्यान्नेदानीं चारित्रप्रतिबन्ध इति स्थितम् ।। १२४ ॥ ઉક્ત ચર્ચાના સાર જણાવે છે: આથી નિર્દય અને લુબ્ધ પાસત્થામાં ચારિત્ર નથી. પણ જે સરળ હેાય અને ગીતાને આધીન હેાય તેનામાં હમણાં પણ દેશપાત્થાનાં લક્ષણા હેાવા છતાં ચારિત્ર છે. કારણ કે સરળપણે યથાશક્તિ ચારિત્રનું પાલન કરવુ. એ જ ચારિત્રનું લક્ષણ છે. આમ, હમણાં આજ્ઞાભગના રાજ્યમાં પણ સરળતાનું સામ્રાજ્ય હાવાથી ચારિત્રને अलाव नथी से सिद्ध यु. [१२४] नन्विदानीन्तनानां साधूनां तावद्वक्रजडत्वं श्रूयते, तथा चाशठभावोऽपि दुरापास्तो वक्रस्वलक्षणया माययाऽज्ञानलक्षणेन जाडयेन च तदनुपपत्तेरित्यत आह गीत्यपारतंता, वक्कजडते वि द पहनाए 1 एयस्स णत्थि हाणी, पुव्वायरिएहिं जं भणियं ॥ १२५ ॥ 'गीयत्थ'त्ति गीतार्थ पारतन्त्र्याद् वक्रजडत्वेऽपि सति 'दृढप्रतिज्ञया' व्रतपालनभावदान 'एतस्य' चारित्रस्य नास्ति हानिः संज्वलनमायालक्षणस्य वक्रत्वस्य ज्ञानावरणकर्मोदयजनितस्य जाड्यस्य च संयमाविरोधित्वात्, अनन्तानुबन्धिमायालक्षणस्य वक्रत्वस्य मिध्यात्वोदयजनितस्य जाड्यस्य च गीतार्थपारतन्त्र्येणैव प्रतिघातात् । 'यत्' यस्मात् 'पूर्वाचार्यैः' हरिभद्रसूरिभि भणितमिदम् ।। १२५ ।। एवंविहाण वि इहं, चरणं दिहं तिलोगनाहेहिं । जोगाण सुहौ भावो, जम्हा एएसि सुद्धो उ ॥ १२६ ॥ ' एवं विहाणवि'ति । ' एवंविधानामपि' वक्रजडानामपि 'इह' भरतक्षेत्रे 'चरणं' चारित्रं दृष्टं त्रिलोकनाथैः यस्मादेतेषां 'योगानां' प्रतिज्ञातक्रियाव्यापाराणां शुद्धो भावः स्थिरः, स्थिरतैव चारित्राङ्गमिति ।। १२६ ।। ૩. ૧૫ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001507
Book TitleGurutattvavinischay Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1985
Total Pages416
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari & Principle
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy