SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ૬૪ विषयः दुःशीलभार्याजनितवैराग्ये वरुणवर्म कथानकम् (आत्मकथा ) | सगरपुत्राणां स्वैरविहारः, अष्टापद परिखाखननम्, नागकुमारैर्दहनं च । ६२-६४ ब्राह्मणेन युक्तिपूर्वकं सगरस्य पुत्रमरण कथनम्, तच्छोक-समाश्वासने च । ६५-७० भागीरथेन गङ्गायाः समुद्रनयनम्, गङ्गाया भागीरथी - जाह्नवी नामकरणम्, मृतास्थिजलविसर्जनप्रणालिकाप्रारम्भश्च । [४] ५ सम्भवस्वामिचरितम् । समवसरणरचना | अष्टप्रकार कर्मबन्धकारणानि । [५] ६ अभिनन्दनस्वामिचरितम् । [६] ७ सुमतिस्वामिचरितम् । सुमतिस्वामिनः पूर्वभवः । दानादिचतुर्विधधर्मप्ररूपणा, प्रव्रज्यादौष्कर्यं च । शुभाशुभकर्मबन्धोदयप्ररूपणा । [७] ८ पद्मप्रभस्वामिचरितम् । समवसरणस्थजीवानां वैराभाववर्णनम् । चतुर्विधदेवनिकायवर्णनम् । [८] ९ सुपार्श्वस्वामिचरितम् । अष्टप्रकार कर्मसंक्षिप्तवर्णना । [९] १० चन्द्रप्रभस्वामिचरितम् । वसन्तवर्णनम् । लोकान्तिकदेवप्रबोधनम् । सिद्धिक्षेत्रवर्णनम्, सिद्धस्वरूपं च । [१०] ११ पुष्पदन्तस्वामिचरितम् । [११] १२ शीतलस्वामिचरितम् । [१२] १३ श्रेयांसस्वामिचरितम् । ग्रीष्मवर्णनम् । जीवा - sजीवभेदाः । चउत्पन्नमहापुरिसचरिय Jain Education International पत्राङ्कः ५७-६२ ७१ ७२-७४ ७३ ७३-७४ ७५ ७६-८२ ७६-७९ ७७-७९ ८०-८१ ८३-८५ ८३ ८४-८५ ८६-८७ ८६ ८८-९० ८८ ८८-८९ ८९-९० ९१ ९२ ९३-९४ ९३ ९४ विषयः [१३] १४-१५ त्रिपृष्ठवासुदेव-अचलबलदेवचरितम् । सिंहव्यापादनम् । त्रिपृष्टस्य मरीच्यादि - विशाखनन्द्यन्ताः पूर्वभवाः । अश्वग्रीवेण सह त्रिपृष्ठस्य युद्धम्, अश्वग्रीवपराजयश्च | [१४] १६ वासुपूज्यस्वामिचरितम् । [१५] १७ - १८ द्विपृष्ठवासुदेव-विजयबलदेवचरितम् । [१८] २२ अनन्तजित्स्वामिचरितम् । लोकान्तिक प्रतिबोधना । ९५-१०३ ९६ १०५-११४ विजयाचार्यकथानकम् (आत्मकथा) । १०६ - ११४ [१६] १९ विमलस्वामिचरितम् । मोक्षमार्गप्ररूपणा । ११५-१६ [१७] २० - २१ स्वयम्भुवासुदेवभद्रबलदेवकथानकम् । [१९] २३-२४ पुरुषोत्तमवासुदेव- सुप्रभबलदेवचरितम् । मधु-कैटभाभ्यां पुरुषोत्तमस्य युद्धम् । पत्राङ्कः ९७-१०० १०१-१०२ १०४ ११७-१२८ मुनिचन्द्रमुनिकथानकम् (आत्मकथा) । ११७- १२७ मानवभवदुर्लभता । ११९ १२९-३० १२९ For Private & Personal Use Only 19 महेन्द्र सिंहस्य सनत्कुमारान्वेषणार्थं परिभ्रमणम । सनत्कुमारेण सार्धं महेन्द्रसिंहस्य मेलापकः, सनत्कुमारयात्रावृत्तान्तश्च । १३१-३२ १३२ १३३ [२०] २५ धर्मतीर्थकरचरितम् । [२१] २६ - २७ पुरुषसिंहवासुदेवसुदर्शनवलदेवचरितम् । [२२] २८ मघवचक्रवर्तिचरितम् । १३४-३६ १३७ [२३] २९ सनत्कुमारचक्रवर्तिचरितम् । १३८ - १४५ विपरीतशिक्षिताश्वकृतं सनत्कुमारापहरणम् । १३८ १३८--४० १४०-४२ www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy