SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 'चउप्पन्नमहापुरिसचरिय'स्य विषयानुक्रमः पत्राङ्कः विषयः कथापीठम् । १-५ मंगलम् । ss occw ३४ ३८ ९-१० सज्जन दुर्जनविवेकः । षड्विधाः पुरुषाः । अभिधेयम् । अलोक-लोकवर्णनम् । कालवर्णनम् । [१] १-२ ऋषभस्वामि-भरतचक्रवर्तिचरितम् । ६-५० सप्त कुलकराः । ६-१० वणिजां जीवनकला । अल्पानुभावकल्पवृक्षवर्णनम् । त्रिविधा दण्डनीतयः । ऋषभस्वामिप्रभृतीनां पूर्वभवाः । १०-३४ ऋषभस्वामिनो धनसार्थवाह-युगलिक सौधर्मदेवात्मकं भवत्रयम् । १०-१६ सार्थगमनोद्घोषणा। सार्थवाहस्य गुणाः । श्रमणानां प्राभातिकी चर्या । १३ साधुसमुदायवर्णनम् । सम्यक्त्वम् । १४-१५ सार्थप्रयाणम् । ऋषभस्वामिनो महाबलाख्यश्चतुर्थो भवः। १६-२८ विबुधानन्दं नाम नाटकम् । १७-२७ ऋषभस्वामिनो ललिताङ्गदेवाख्यः पञ्चमो भवः । २८-३० निर्नामिकाकथानकम् । २९-३० ऋषभस्वामिनो वज्रजङ्घ-सौधर्मदेवभवी षष्ठ-सप्तमौ । ० जीवानन्दवैद्यभवोऽष्टमः । ३१- २ विषयः पत्राङ्कः ऋषभस्वामिनो बज्रनाभचक्रि-सर्वार्थसिद्ध विमानदेवभवौ नवम-दशमौ । ३२-३४ तीर्थकरनामकर्मबन्धनिमित्तभूतानि विंशतिस्थानकानि । ३३ ऋषभस्वामिनो जन्म। ,, जन्मोत्सवः । ३४-३७ इक्ष्वाकुवंशस्थापना । ऋषभस्वामिनो विवाहों राज्याभिषेकश्च । ३७ विनीतानगरीस्थापना, भरत-बाहुबलि-ब्राह्मी सुन्दरीप्रभृतीनां जन्म च । लिपि-कला-लक्षणशास्त्रादीनां प्रादुर्भावः, कालान्तर भूततत्तच्छास्त्रनिर्मातृनामकथनं च । ३८ अष्टादश लिपयः, गणितसंख्याश्च । ३८-३९ द्वि-त्रि-चतुः-विंशतिप्रकारा वर्णाः । ३९ ऋषभस्वामिनो दीक्षा, पञ्चमुष्टिलोचश्च । ४० पारणम् , बाहुबलिकृतं धर्मचक्रं, केवलज्ञानोत्पत्तिश्च । मरुदेव्याः केवलज्ञानं निर्वाणं च । ४२ गणधरस्थापना, बाह्मीप्रवाजना च । भरतस्य विजययात्रा, नव निधयश्च । ४३-४४ भरत-बाहुबलिनोर्युद्धम् । ४६-४७ बाहुबलिनो दीक्षा, केवलज्ञानं च । ४८-४९ मरीचेर्भागवतलिङ्गप्रवर्तापनम् , ऋषभस्वामिनिर्वाणं च । ४९ भरतस्य केवलज्ञानं निर्वाणं च । [२] ३ अजितस्वामिचरितम् । ५१-५४ नरकवर्णनम् । सम्यक्त्वदौर्लभ्यम् । सम्यक्त्वस्थैर्ये मुग्धभट्टकथानकम् । ५३-५४ [३] ४ सगरचक्रवर्तिचरितम् । ५५-७१ चक्रवर्तिनश्चतुर्दश रत्नानि । ४२ ५० ५२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy