SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परिशिष्टम् 'चउप्पन्नमहापुरिसचरिय'अन्तर्गतानां विशेषनाम्नां विभागशोऽनुक्रमणिका । परिशष्टेऽस्मिन् विशेषनाम्नां ये विभागाः परिकल्पितास्तेऽधस्तादुल्लिख्यन्त इति तत्तद्विभागदिक्षुभिस्तत्तदकाङ्कितो विभागोऽबलाकनीयः ।। १ अमात्यास्तत्प- १४ प्रन्थकाररिवारश्च -शास्त्रकाराः २ अवतारौ १५ चक्रवर्तिनः ३ उत्सवा: १६ चैत्य-मन्दिर४ कल्पवृक्षाः -गृहाणि ५ कुलकरास्त- १७ चौराधिपस्परिवारश्च -पल्लीपतयः ६ कृष्णवासुदेव- १८ छन्दोनाम नामानि १९ जैनागमाः ७ क्रीडानाम - २० तीर्थकराः ८ क्षत्रियाः क्षत्रिय- २१ तीर्थाणि पत्नी च २२ दर्शने ९ क्षेत्राणि २३ दास-दासी-चेटी१. गणधराः सखी-दूताः ११ गणिका २५ दिक्कुमार्यः १२ गुहे २५ दिव्यास्त्रे १३ प्रन्थ-शास्त्राणि २६ द्वोपाः २७ देव-देवीन्द्र- ३९ पर्वताः ५२ राजगृहपाटकः ६५ विद्याधर-विद्यान्द्राण्यः ४० पल्ली. ५३ राजसभा धरराजानस्तेषां२८ देवलोकाः ४१ पुरोहितास्तत्परि- ५४ राजा-युवराजाः परिवारब २९ देश-प्रदशाः वारश्च तेषां परिवारब ६६ विमानानि ३० नगर-नगरी-ग्राम- ४२ प्रतिवासुदेवाः ५५ लिप्यः ६७ वृक्षनाम सन्निवेशाः ४३ प्रवजितलिले ५६ लेखको ६८ वैद्यौ ३१ नटः ४४ बलदेव(कृष्ण- ५७ वणिक्-प्रेष्ठि ६९ श्रमण-श्रमण्यौ ३२ नदी-द्रह-समुद्राः भ्राता)नामानि गृहपतयस्तेषां ७० सः परिवारश्च ४५ बलदेवाः ३३ नरकाः ५८ वनचरः १६ ब्राह्मणास्तत्परि ७१ सामुद्रिक३४ नाटकम् वारश्च ५९ वनोद्यानोपवना सांवत्सरिको ३५ नाटयप्रकार: ४७ माली ऽटव्यः ३६ निधयः ७२ सारथी ३७ पक्षिनाम १८ मातङ्गस्तत्परिवा-६० वन्या नारी ७३ सार्थवाहास्त ६१ वंश-जाति-कुल३८ परिव्राजक-प्ररि ... परिवारश्च ४९ मेरुशिलानामानि श्रमणकुल-गोत्राणि व्राजिका-पासण्डा-ऽऽजीवकर्षि- ५० यक्षाः ___७४ सेनापति-सामन्ताः ६२ वानरवंशीयाः तापस-तापसपुत्र- ५१ राक्षसवंशीयनर ६३ वासुदेवाः सामन्तपत्नी च तापसपत्न्यः नाये: ६४ विद्याः ७५ सौकरिकः सुबुद्धि १ अमात्यास्तत्परिवारश्च विमलमइ सुणासीर सुणासीरा अभयकुमार गंदा णागदेव सुबुद्धि मल्लदेव वरधणु वाधुवल पसाचंद मइसागर २ अवतारी णारसिंह बुद्ध इंदूसव ३ उत्सवाः कोमुई कोमुईछण महुमासच्छण - ४ कल्पवृक्षाः मणियंग आइण्ण चित्तरस चित्तंगय जोइस तुडियंग दीवयसिह भवणक्ख भिग मत्तंग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy