SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ५४ वद्धमाणसामि चरियं । २७९ ऐत्थावसरम्मि य समाउलीहूओ णावाजणो, विसंण्णा णिज्जामइल्ला 'असंजाय पुत्रं किमेयं ?" ति चिंतिउं पैयता । सो वि दाढो पुत्रभवपविद्धामरिसविसंठुलो हंतुमुज्जओ सयलं पि णावाजणं । तओ तं तारिसं पलोएऊण भयवया कयकरुणापहाणचित्तेण चिंतियं - पेच्छ, मह निमित्तसंजणिओ एयाणं पि खलीकारो । एत्थावसरम्मि य सुदादेण जलंतराओ विणिग्गयवियडकरसंपुडेण उप्पाडिया महाणदीमज्झाओ णावा । तं च तारिसं दट्ठूण 'परित्तायह परिचायह' त्ति समुच्छfor ererrat | raft य जयगुरुप्पहावओ तं तारिसं नियच्छिऊण कम्बल - संबैला हिहाणेहिं समागतूण भिओ सो उववो । उत्तारिया जहिच्छियं कूलं णावा । णमिओ तेहिं पयडीहोऊग भयवं । तं च दट्ठूण संजाओ लोयस्स विम्हओ । भणिउं पयतो - अहो ! कोइ अमाणुसप्पहावो मुगी, एयस्स पभावओ अम्हे समुन्दरिया । पुणो पुणो भगमाणा णिवडिया जयगुरुणो पायकमलेसुं । कंबल-संबैला विपणमिऊग सह जगसमूहेग गया जहोचियं ठाणं । अह पुत्रवेरसंभरणकोवपडिहयपयावपसरम्मि । विगयम्मि खुदादे सयललोयसंजणियचोज्जम्मि ॥ ८६ ॥ पडिबोर्हेतो भवभीयभव्वकमलायरे तिलोयगुरू । अभणतो वि हु अइसयवसेण विहरइ धरावेढं ॥ ८७ ॥ इय दाढइंदोवसग्गविहाणोवसमं णाम [७] ॥ तओ भयवं पि तयंतियाओ अहाणुकमेणं विहरमाणो संपतो जलतरलतरंगो वसोहियं वरंगं णाम णिण्णयं । तीसे य तीरप्प सेणं सुकुमारवाल्यावडोवरिं फासूयवएसपरियप्पाए पयाई गिय तो गंतुं पयत्तो । णवरि य समुम्मिलंतचकंकुस -कुलिसलक्खणं पयपन्तिं पलोइऊण पूसो णाम सामुद्दलक्खणग्णुओ चिंतिउं पयत्तो-अहो ! महच्छरियमेयं, जेण पेच्छ चक्कवट्टिलंछणा पयपन्ती कस्सरे पयाइण (णो ) दीसर, ता महंतमेत्थ कोउहल्ले, अहवा किमेत्थ चोज्जं ?, कस्स वा विसमदसापरिणईण होइ ? । त्ति चिंतिऊण 'पेच्छामि णं महाणुभाव' पयानुसारेण लग्गो पयमग्गे । 'अवस्सं इमम्मि महाणुभावे दिट्ठमि मह संपज्जइ सयलस्थसंसिद्धि' त्ति तहेवाणुट्ठियं । कइवयपयन्तरम्मि य दिट्ठो भयवं असोयतरुणो हे ओ संठिओ डिमाए । दट्ट्ठूणं च भयवओ तेंगुसरूवं चिन्तिउं पयतो-ण केवल मिस्स चलणेसु लक्खणं, सरीरं पि पवरसिरिवच्छलछणमुवलक्खिज्जइत्ति, ता एयारिसा पत्ररलक्खगसंपया, वासोमेत्तं पि से ण संपज्जइ, ता किं लक्खणाणि वा वितहा ?, वाहु लक्खणसत्थमलियं ?, ता धिरत्थु मह परिस्समस्स, जेण मायन्हियाए मुद्धहरिणो विव विडिओ लक्खसत्यपंजियार, अण्णह कहिमेसा भरहाहिवतणुफला समत्तलक्खणसंपत्ती ?, कहिं वा असंपज्जन्तभिक्खाभोयणकिसा एयस्स तणू ? । एयं च अत्तणो निंदापरं पूससामुद्दे "वियाणिऊण पुरंदरेण भणियं - भो भो सामुद! ण सम्ममहिगयं तुमे सामुद्द, जेण मुव्वउ it चकवट्टो लंछणाणमलियत्तणं वियप्पेसु । धम्मवरचकट्टि त्ति कह तुमेण मुणिओ भयवं ? ॥ ८८ ॥ भरहावित्तणं. जाई चक्किणो लक्खणाई सार्हेति । ताइं चिय मुहि ! सार्हेति धम्मच कित्तामुयारं ॥ ८९ ॥ कूरत्तणफलं णमेकमण्णं सुहष्फलं जाण । एत्तियमेत्तो एयाणमेत्थ पयडो पर विसेसो ॥ ९० ॥ इय मा गच्छ विसायं 'लक्खणमलिये' ति साहियं सत्ये । 'अचग्गलो गुणेहिं इयराओ धम्मवरचकी' ॥ ९१ ॥ ४सबल। सूं । ५ उवरिया सू । सबला सू । ७ भयभी सू । ८ धरावीढं जे । ९इ पयाण नदीए दीसह जे । १० सरूवं सू । १ एत्यंतरम्मि समा जे । २ विषण्णो गिज्जामभो 'असं' जे । ३ पयत्तो जे । ११ उमाहु जे । १२ विमारिण सू । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy