SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ २७८ चउम्पन्नमहापुरिसचरि। तं पुच्चभवसंजणियकोवविवायफलं, भाविऊण णिरत्थीकयं तमइदुक्करं तयोविहाणं उज्झसु कोक्पयई, मा गच्छमु इंधणतणं गरयदुक्खग्गीणं" ति । एयारिसं च णिसामिऊण भयवओं भणियं भुयंगमरस समुम्मिल्लो विवेओ, समुल्लसिओ चित्तोवसमो। तओ पणामपुव्वयं समल्लीणो भयवओ पयपंकयसमीवं । पयइकराला वि पसण्णभावमुरगया दिट्ठी। णिदिउ च पयत्तो अप्पाणं-घिरत्थु मह कूरकम्मुणी जम्मेणं, जेण पंहूयकालावज्जियं पि तं तारिसं दुकरं तवोविसेसं पणासिऊण कोववसत्तणओ इमं एयारिसं अञ्चन्तकूरपयइणं अब्भुववण्णो मि त्ति । एवं च संविग्गो चित्ते होऊण, णिदिऊण अप्पमो विलसियं ति, काऊण अणसणं जहाविहिं, कालं काऊण समुप्पण्णो भोगभूमीए त्ति । चंडकोसिओवसमं णाम [६] तो तप्पएसाओ भयवं वद्धमाणसामी उवसामिऊण चंडकोसियं पयट्टो सयलसत्तबोइकारी वसुंधरं विहरि । विविहुग्गतवविसेसाऽसेसणासिज्जमाणासुहकम्मो संपत्तो विविहतरंगभंगुरं गंगामहाणई। [सा] च पयत्तो ? य के रिसा)तडपायवपरूढवियडुम्मडणिवडियकुसुमराहिय? हारियं), मजिरवणकरिंदकरघायसमुच्छलियुद्धलहरियं । सबरपुरंधितीरपरियप्पियणयणलयाहरिल्लियं, अविरयसज्जमाणणिच्चुज्जलजलवयमणहरिल्लियं ॥७६॥ जलकयसरंगभंगुरपसरियतरलुच्छलन्तसतुसारं । मंदाइणी जयगुरू संपत्तो पउर दुत्तरा(र)गाजलं ।। ७७॥ अवि यतीरट्टियवणगयदन्तकोडिविणिवाडिउन्भडतडोहं । तडविवरविणिग्गयलम्बमाणवेल्लन्तभुयइंदं ॥७८॥ भुयइंदलोलजीहग्गफंसविलिहिज्जमाणजलणिवहं । जलणिवहछिण्णमूलोवडन्ततडविडवपडिबद्धं ॥ ७९ ॥ पडिबद्धलहरिसंघदृघट्टवोसट्टसेयडिण्डीरं । डिण्डीरपिंडपंडुरसविसेसपयासियगुणोहं ॥ ८॥ इय जयगुरुदंसणवद्धमाणपहरिसवियासपडहच्छं । अग्धं व देइ पवणुच्छलन्तलहरीनुसारेहि ॥ ८१ ॥ तओ तं अणोरपारं पलोयमाणस्स भुवणगुरुणो परतीरुत्तारणणिमित्तम्मि समागया णावा तमुद्देसं । समारुहिउँ पयत्तो परतीरगामी जणो। भयवं पि तेणेयं समयं समारूढो णावाए । पवाहिया णाचा. जलंतियं । वाहियाइं अवल्लयाई। गंतुं पयत्ता णावा । एत्यावसरम्मि य पुष्वजम्मंतराबद्धवेरो तिविठ्ठणो पडिसत्तू आसग्गीवजीवो तहाविहकम्मवसगओ समुप्पण्णो णागगोत्तम्मि सुदाढो णाम भुयइंदो अवहिप्पओएण णोऊण भयवंतं णावापरिसंठियं वियम्भियकोवत्तणओ समागंतूण मायापओएण पक्खोहियं महाणदीसलिलं । उच्छलिओ महल्लवीइसंघाओ। भीमा संठिया महाणदी। केरिसा य? मारुयपणोल्लिउव्वेल्लिवीलिविसमुच्छलन्तणीरोहा । णीरोहतडंतुटुंतवेयखिप्पन्तचलमच्छा ॥ ८२ ।। मच्छपरिहच्छवलणुच्छलन्तपुंछच्छडाहयजलोहा । झसरोसणिव्वरप्पहरपहयजलतरलियतरंगा ॥ ८३॥ तरलियतरंगसंगयकारंडुड्डन्तखुहियचकाया। चक्कायजणियहलबोलबहलकंपंतबहुविहगा ।। ८४॥ इय जणियभितरगहिरणीरपक्खोहखुहियकल्लोला। गंगाणदी समुन्भडभीमा संजणइ भुयइंदो॥८५॥ १ चित्तविवेओ । तओ जे । २ बहुयका जे । ३ म[प]यइत्तणो जे । १ तणतणुं अजे। ५ गई । सा य-अह जयगुरुदं जे, (८० गाथा)। ६ 'य समा जे । ७ आवलाई जे । ८ भुवइंदो सू। ९ वियाणिऊण जे। १० हस्तद्वयान्तर्गतः पाठोजे पुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy