SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १९४ चउप्पन्नमहापुरिसचरियं । जहिं च संपयंपि सव्वयाफलन्तरुक्खराइहेद्वओ णिविद्रुमाणचंग संगयंगणासणाहकंदरोयरोत्रमीयमाणजायरम्मओ विरम्मउ || १७३ ।। त्ति । तओ तमच्चन्तकोमलुब्वेल्लमाणललियले याहा (ह) राहिराममारुहेऊणं अइदुद्धरधारणाधरणसमिद्धझाणाणलपलुट्ठासेसकम्मिंधणगणेण जमिह उग्गतवविसेससोसियसरीराणं पि तवस्सीणमईवदुल्लहं तं आसोयमासोवलक्खियम्मि अमावासादिणे चित्ताणक्खत्तम भयवयां समुप्पाडियं केवलनाणं । समुप्पण्ण केवलस्स य चलियासणागयासेससुंरिंदवंदेर्हि भत्तिबहुमाण निव्भरं कया केवलमहिमा । समागया य हरिसवसुल्लसन्तपुलयपॅडला बल-दामोयरपुरस्सरा जायवणरिंदा । कयकैरकमलमउलंजलीहिं पणमिऊण थुणिउमादत्ता, कहं चिय ?-- जय भव्वसत्तणेव्वाणकारणुव्वूढ पढ मधम्मधुर । । दुप्परियल्लसमुप्पण्ण के बलालोइयतिलोय ! ।। १७४ ।। तेलोकमंदि रूप्पण्णदढयरुद्धरणपञ्चलक्खंभ ! | भवघणवणगहण करालकवलणुद्दामदावग्गि ! ।। १७५ ।। गुरुकम्ममहापायवपरूढपारोहकढणकरिंद । महमिच्छत्तघणंधारविहडणुप्पण्णपच्चूह ! ।। १७६ ॥ इय संसारायडपडणजणियभयणिन्भरं भवियसत्थं । अब्भुद्धर भुवणालंबभूय ! हत्थावलंवेण ।। १७७ ॥ एवं च सुरिंद-गरिंदाइवंदिओ पवत्तेऊण तित्थं, जीवादिपयत्थवित्थरं पसंसेऊण धम्मं, दिवसयरो व्त्र विष्फुरियकिरणाणुकारिणा वणवत्थरेण पडिबोर्हितो भैव्वकमलायरे, संठावेन्तो मग्गम्मि विमग्गसंगयं मूढजणं, रायलच्छसमालिंगणजणियमयविसंठुलं परमत्थोवएसेण विगयमयं कुणंतो गरिंदैवंद, जणतो नियतणुदंसणेण सयलजणमणाणंद, विहरिऊण कुसहाssure कलिंगाइणो जणवए, पञ्चाविऊण भहिलपुरे सुलसामंदिरपरिवढिए कण्हसहोयरे, बहुसमणगणपरिवुड असावयाणुगम्ममाणमग्गो समागओ बारवई पुरवरिं । तत्थ य णाइदूरप्पए से चउव्विह सुरणिकाएहिं विरइयं समोसरणं । तं च केरिसं ? - जंबुद्दीवं पिव पवरपायाररयणायरपरिक्खित्तं, अमरपुरवरं व सुंदरीजण समाउलं, अच्चंतपमुद्वियं पिवासोयाहिद्वियं, सुकुसुमियणंदणत्रणं व विदिष्णकुसुमोवयारं, पज्जलन्तं व्व (व) विविहमणिकिरणजालाकलावेण । अवि य रहसोवयंततियसिंदवंदसम्मदणिद्दयुद्द लियकड य केऊरकोडि पविद्धणिविडमणिणियरकिरणपसरुच्छलन्तसंवलियरवियरं, परिमंदमारुयंदोलमाणसंव लियध बलधुयधयत्रडुब्भडाडोत्र घडियघणकणिरकिंकिणीजालबहलहलबोलवाउलिज्जतदिसिवहं । वेल्लहलपल्लgo वेल्लतरलल्लन्ततारमुत्ताहला वलीलग्गमच्छमणिगोच्छ किरणपच्छण्ण[?-- दिप्पन्त विमलकलहोयकणयमणिणियरघडियपायारतिय समु ---]गियडपडिबद्धचामरं, तुंगतोरणुव्वद्धचिंधमालावियम्भिउद्दामसोह [ ?---] संपण्णगोउरं ॥ १७८ ॥ 1 Jain Education International विजियधणय संबद्धमहिद्धिसमिद्धयं, धुन्न्रमाणणाणाविहमणिकिरणुद्धयं । सुकयजम्मजणसंसियलोयणलक्खयं, संहर वरणिहाणं व तयं पच्चक्खयं ॥ १७९ ॥ तत्थ य सुरकरप्फालियदुंदुहीस दमुहले उवरिपरिसंठियुदंड पुंडरीयमंडिए पासपहोलंतचेंडुलचामरकलावे परिक्खित्तकुसुमोवयारम यरंदोवरंजियदिसावलए सुर-णरविदिष्णजयजयारवे उबविट्ठो भयवं । समागओ वंदणणिमित्तं जायत्रणरिंदयंदो सयलंतेउरपरियरिओ जायवसमणिओ जणद्दणो, तिपयाहिणं पणमिणोवो णाइदूरे | ओ पत्या भगवा धम्मदेसणा सजलजलहराणुयारिणीए वाणीए जहा सम्मदंसण चरिताणि मोक्खकारणं । जहावद्वियतत्तसदहणा सम्मदंसणं । तं च णिसग्गओ, आगमाहिगमओ य । तत्तं च जीवादिणो सत्त पयत्था । ते य णाम १ लाहिरा जे । २ या उप्पाइय केवलं जाण सू । ३ पउरा सू । ४ करयलमउ सू । ५ भवियक जे ६ संठावयतो जे । वंद्र जेपुर व जे । ९ 'संपुर्ण सू । १० 'चल' सू, एवमन्यत्रापि । ११ पक्खित सू । १२ 'जयरवेजे । For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy