SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ४९.५०-५१ अरिठणेमि-कण्हवासुदेव-बलदेवबलदेवाण चरियं । १९३ ऊण भयवया अणियं-"अहो ! अण्णाणं, अहो ! अंधत्तणं, जह फोडा सीयेलिया विसं च जह महुरयं वियड्देहि । तह पावदिगो वि इमो आणंददिणो पसिद्धिगओ ॥१६२॥ अण्णं च जइ एरिसो वि आणंददिवसो ता पावदिवसो उण केरिसो ? । जइ पाणादिवारण विवाहधम्मो ता पावं पुण केणोवाएप ? । जं च परमंसासणेण सपिंडपोसणं तमञ्चन्तगरहियं । कहं ? णियमंसपोसणं जो इच्छइ परमंसभक्खणं काउं । सो कालकूडकवलणपरायणो जीविउं महइ ॥ १६३॥ चेटुइ निगालढेि परपाणप्पहरणेण जो मूढो । सो वालुयवर(?ल)णम्मि वि दढत्तणे कुणइ णियबुद्धिं ॥ १६४ ॥ करयलधरियं दढदसणकट्टियं मंसमहिलसन्तस्स । सुणयस्स माणुसस्स य को व विसेसो ?, भणमु मूय ! ॥१६५॥ कर-चल-यण-वयणोवलक्विया माणुसा कलिज्जति । मंसासणेण ते चेय रक्खसाणं ण भिजति ॥ १६६ ।। दूरं कारु ग-सुइत्तणाई लज्जा य होति मुकाई । धम्मो दया य गुणं मंसमसंतेण मणुएण ॥ १६७ ॥ इय मंस झुइसंभवसमुद्भवं दीसमाणमसुइं च । को छिवइ करयलेणावि ?, दूरओ भक्खणं तस्स ॥ १६८ ॥ अण्णं च पहरिजइ णवणिसियरवग्गगाधाराणिवायणिद्दलियमत्तकरिकुम्भसंभवुच्छलियबहलमुत्ताहलपयरश्चियभूमिमायम्मि रणमुहे. ण उण भयसंभमुन्भूयतरलतारयच्छिपलोइयासेसदिसिमुहे तरुवरगहणन्तरसच्छंदगच्छियन्वया-ऽऽसीयणरसियम्मि अविरलदलकोमलतणंकुरकवलणोवचियदेहम्मि रणवड्ढिए सावयगणे त्ति । तुज्झ वि बंधणमोयणेण धम्मो"। त्ति भणिऊण सारही मोयाविओ पसुगणो। - तओ पल्लवावेऊण संदणं पविट्ठो पुरवरि ति । विच्छिण्णणेहपासेण य आपुच्छिया समुहविजयाती वण्हिणो सिवादेवीपमुहो इत्थियायणो बल-दामोयराहिटिया य जेठ्ठ-कणिहाइणो सहोयरा । तओ हरिणा कयपूओ पणामियमहल्लसीयारयणमारूढो लोयन्तियसुरगणपडिवोहिओ गंतुं पयत्तो। तओ बाहजलपहोलिरलोयणं पलोइज्जन्तो जायवरिंदसुंदरीहि, सुणन्तो गुरुणेदाग्गयगिरं बंधुबग्गरस, परिचइय सयलजणमणोरहाण वि दुलई भोगसंपयं, अवहत्थिऊण कयसिणेहाणुबंध बंधुयणं, अवमण्णिऊण गरुयाणुरायणिब्भरं रायमई, खओवसमगयचारित्तमोहणीओ तहाविहपरिणामुल्लसंतजीववीरिओ णिग्गयो नयरीओ। पत्तो य पउरपायघुप्पण्णपसूयपरिमलल्लीणभमिरभमरउलं रेवयमुजाणं । तत्थ य पमुक्कसयलाहरणो वज्जियासेससावज्जो ‘णमो सिद्धाणं' ति भणिऊण पडिवण्णसामाइओ विसज्जियासेसबंधुयणो धीबलसण्णद्धविम्गहो णियबलमाहणुप्पेहडविजियपरीसहबलो दृरज्झवस्सतवोविहाणेण परिसक्किऊण महिमंडलमागओ मणहरतरुवरविसट्टन्तकुसुमं कुसुमकेसरुक्केरणिभरुच्छलियमयरंदं मयरंदुद्धन्तगंधाँलिद्धफुल्लंधयबद्धझंकारमुहलं उज्जयंतगिरिवरं । अवि य उद्दामसिलायंडणिविडयडियपडिबद्धदढणियम्बयडं । जं विविहसिहरपसरियमेक्कं पि अणेयरूवं व ॥ १६९ ॥ फलसंपाडणणिव्ववियसयलसउणयणजणियहरिसाइं । जम्मि उ मंदाणिलुविल्लणेण णञ्चन्ति व वणाई ॥१७०॥ उमुकुन्भडणिवडन्तकलरविल्लाई जम्मि सलिलाइं । णिवडणभयउब्भडपण्णसोयपसरं रुयन्ति च ॥ १७१ ॥ इय तं र मत्तणतुलियसयलभुवणं महीहरुज्जेंतं । पत्तो संपत्ताऽणंतदुक्खमोक्खं तिलोयगुरू ॥१७२ ।। अवि य---- जहिं समागमेकलालसुग्गयंगसेयसंभवंचुबिंदुदंतुरिजमाण पंडुगंडमंडली विलासिदिव्वसुंदरीयणासिया मणो हरंति णिज्झरा, जहिं च फालिओवला समुल्लसंतकंतभित्तिसंगया मेरायणीलकोमलु च्छलंतपल्लगन्तवत्तिणो विमोहयंति णायरीयणं मणोहरा लयाहरा । जहिं च जच्चकंचणुच्चया तिचारुचूलचुंबियामरं समीहिओवणिज्ज माणसोक्खयं पि मंदरं विहाय कीलियव्वकारणम्मि एंति देवसंघा(घ)या, १ सीयलया सू । २ करेइ पसू । ३ कढियं जे । ४ रच्चिज्जभू जे । ५ मुन्भय सू । तरुयर सू । . पालदफुलंधुय स । ८ 'यलणिबिडघडणपडि जे । ९ मरायनील मरकतीलेल्यर्थः । Jain Educaton International २५ For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy