SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ [५ संभवतित्थयरचरियं] उप्पजन्ति पयाणं पुण्णेहि महीए के वि सप्पुरिसा। कप्पतरुणोकुरा इव हियइच्छियदिण्णफलणियरा ॥१॥ अत्थि जम्बुद्दीवदाहिणड्भरहमज्झखंडम्मि जणमण-णयणहारिणी फरिहासमेया महासालोक्सोहिया तुंगरयणभवणमालालंकिया सुविहत्ततिय-चउक्क-चच्चरा पगट्टसयलोबद्दवा, अलद्धपसरेहिं कुबुरिसेहिं परिहरिया, सया रयणप्पहोहामियकालवक्खतिमिरपहावत्तणओ कुसीलाहिं दुरुज्झिया, जुवागरूबोहामियमयरद्धयाऽलद्धप्पसरा, अप्पत्तावयासेहिं दोसेहिं अण्णस्थ सावयासेहि वजिया. सयलणायरप्पमाणेण गुणगणेणाऽहिटिया सावत्थी णाम णयरी। तत्थ जहत्थणामो विजियारी णाम गरवई सया मुईओ य परिवसइ सयलमहिमंडलस्स परिपालणसमत्थो । तस्स य पुँहविसवत्ती सेणा गामेण रायवरमहिसी । रूव-गुणाऽऽवज्जियसयलपरियणा भत्तुणो दइया ॥२॥ ताण अण्णोण्णाणुरायवड्ढन्तपेम-धीसम्भ-पणयाणं रायसिरीमणुहवंताण वच्चन्ति दियहा, सरति संसारो। इओ य धायइसंडे दीवे एरवए वासे खेमपुरी णाम णयरी । विउलवाहणो णाम राया। तेण महादुभिक्खम्मि सवालवुड्ढस्स संघस्स असणाइणा उवग्गहं काऊणं उवज्जियं तित्थयरणामकम्मं । पुणो मुणिऊणाऽसारं संसारं, गयकण्णचंचलं जाणिऊण रायलच्छि, उज्झिऊण भोए, सयंपभायरियसमीवे काऊण महापुरिससेवियं कम्मणिज्जरणहेउभूयं फबज्ज, पोसिऊण वीसाए अण्णयरेहिं ठाणेहिं तित्थयरणामकम्मं आउJअवसाणे य आणयकप्पम्मि उववण्णो । तत्य य उवभुंजिऊग भोए आउयमणुवालिऊण फग्गुणसुद्धष्टमीए मिगसिरणक्खत्तेण चुओ सेणाए कुच्छिसि समुववष्णो । तीए चेव रयणीए सेणा महादेवी सुहपसुत्ता पासिऊण गयादिए चोइस महामुमिणे विबुद्धा समाणा साहेइ जहक्कम दइयस्स । विजियारिणा य समासासिया जहा-'पिए! गम्भम्मि तुज्झ पसयच्छि ! पेच्छणिज्जो सुराण वि महप्पा । होही सो णवर सुओ जस्स गुणा जयमहग्यविया' ॥३॥ वड्ढन्तयम्मि गन्मम्मि जम्मि भवणम्मि वरणिहाणाणं । रट्टम्मि पुरवराण य सुहाण तह संभवो जाओ ॥४॥ तओ णवसु मामेसु पडिपुण्णेसु अट्ठमेसु राइदिएमु मग्गसिरसुद्धऽद्यमीए मिगसिरणक्वत्ते सुहंसुहेणं सयललक्खणोववेयं सेणा महादेवी दारयं पसविया। चलियासणागएण य सोहम्माहिवइणा पुनक्कमेण को मेरुसिहरम्मि जम्माहिसेओ महया विच्छड्डेणं ति। काऊण य अहिसेयं देविंदो चउणिकायपरियरिओ। कुंडलजुवलाऽऽहरियं पच्छा जणणीए अप्पेइ ।। ५॥ पेच्छइ य तो जिगिंदं णिद्दाविरमम्मि सा अलंकरियं । तुट्ठा साहइ पइणो रूवा-ऽलंकारविम्हइया ॥६॥ णिज्जियसयलसुरा-ऽसुर-णर-विज्जाहरमणोहरं रूवं । दळूण परं तोसं समागओ जिणवरस्स पिया ॥७॥ तओ पसत्य तिहि-णक्खत्ते गुणणिप्फण्णं भगवओ णामं कुणति । 'गब्भत्थे जिणिंदे णिहाणाइयं बहुयं संभूयं, जायम्मि य रज्जस्स सयलस्स वि सुहं संभूयं' ति कलिऊण संभवाहिहाणं कुणति सामिणो । कयाइं जहोचियाइं करणिज्जाई। १ लजणाऽऽयर सू । २ ओ परि सू । ३ पुहवीसवत्ती सेणा णाम राय जे. सू । ४ गाइउ जे । ५ 'यसा(स्सा)वसाणे सू। ६ मणीरम जे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy