SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ४ सगरचक्रवटिचरियं। तं णस्थि जं ण सिज्झइ जणाणुराएण तिहुयणे सयले । तम्हा सिक्खसु विणयं कल्लाणपरंपरामूलं" ॥१८९॥ एवमादियमणुसासिऊग भागीरहे, गिदिऊण लच्छी, पसंसिऊण विणयं, कहिऊण पमायाचरणविवागं, भरहाहिवेण पेसिओ भागीरहो समप्पिऊग दंडरयणं, भणिओ य-एएण दंडरयणेण काऊण पवाहं णेहि जलसंघायं समुदं ति। तओ काऊण पणाम पडिच्छिऊण आणं णीसरिओ भागीरहो । पत्तो य अणवरयपयागएहिं अहावयं । पणमिओ दूरत्येण चेव अट्ठावओ। दाऊण णागाण बलिविहागाइयमणुजाणाविऊण गंगं दंडं गहेऊण को जलपवाहो । तओ दंडखायाणुसारेण पयट्टो खाइयाभरिउच्चरिओ गंगाजलप्पवाहो सायराभिमुहं । तओ सा गंगा हिमवंतकुलपवयाओ पत्थिया, सेयकूडगिरि भिंदिऊण गिग्गया, गंधमायणमुलंघिऊण पयट्टा दंडकयपहेण भागीरहेण सायरं पराणिया । दछृण य अट्ठिसमूहं णागकोवऽग्गिदड्ढसेसं भागीरहो गंगाजलप्पवाहेण सायरं पराणेऊण चिंतेइ-अहो ! मए सोहणं कयं जं मयसरीराणं अट्ठीणि गंगापवाहेण सायरं पराणियाणि, अण्णहा ढंक-कागाइएहिं चलण-चंचूपहारेहिं असुइट्ठाणेसु बहुएसु घोलन्ताई लैहुत्तणं पियामहस्स संपाडेंति । एवं च चिंतयंतो तण्णिवासिणा जणेणं जलावायविमुक्केणाऽभिणंदिओ। गंगा पढमं जण्हुकुमारेणं आणिय त्ति जण्हवी, तओ भोगीरहेण समुदं पाविय त्ति भागीरही भण्णति । सयरसुयअहिपवाहपसिद्धीए य लोओ तह चेव अट्ठियाई पवाहेइ । सुसायुसलिलत्तणेण य सेवणिजा बहुयाण जाय त्ति । एवं च भागीरहो पाविऊण सायरं गंगाजलपब्भारं, णिवविऊण अट्ठावयपव्ययाऽऽसण्णलोय, काऊण गंगाए लोयपसिद्धिं, समागओ सयरपियामहस्स सयासं। पणमिओ य भरहाहियो। तेण वि य जाणिऊण रजपालणसहं वसुंधराधरणसमत्थं च भागीरहं, मंतिऊण सामन्त-महासामंतेहिं सद्धिं, अहिसित्तो रज्जे भागीरहो। अप्पणा य मुणिऊण संसारासारत्तणं, अवलोइऊण कम्माण विसमत्तणं, बुज्झिऊण कडुयविवागत्तणं विसयाणं, जाणिऊण अथिरतणं रायलच्छीए, सुठियायरियसयासे कुमारसहगयमहासामन्तेहिं सद्धिं गहिया णीसेसकम्मणिज्जरणभूया मोक्खणयरपउणपयवी कुगइगमणमग्गग्गला सग्गारुहणसोवाणपंती मुकुलुप्पत्ति लयाअमोह बीयभूया पधज्जा। अहिजियाणि बारस वि अंगाणि । दसविहं च समणधम्मं अब्भसिऊण तिगुत्तिगुत्तो पंचहि समीहिं समिओ जहुत्तविहारेण विहरिऊण, उप्पाडिऊण तीया-ऽणागयपयस्थुब्भासणं सासयमेगविहं केवलवरणाण-दसणसरूवं दिव्वं गाणं, णाऊण य आउयसमहिआई भवोपग्गाहीणि वेयणीय-णाम-गोत्ताई, तओ गंतूण समुग्घायं आउअसमाणीकाऊण वेयणीयादीणि कम्माणि सेलेसीविहाणेणं अजरअमर-अणाबाह-अणंतसोक्खं मोक्खं पत्तो ति । इति महापुरिसर्चरिए बीयचक्कवहिणो सयराहिहाणस्त चरियं समत्तं ॥४॥ Jain Education intam लच्छि जे । २ णीहरिओ जे । ३ लहुयत्तणं जे । ४ सुसाउस जे । ५ समिईहि-समीहि, समितिभिः । परिते जे । www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy