SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ७६ वस्त्यहेरेयण् (१९३१) आस्तेयम् (१३२) ग्रीवातोऽण् च (१३३) चतुर्मासान्नाम्नि (१३४) यज्ञे ञ्यः (१३५) गम्भीर-पञ्चजनबहिर्देवात् श्रीसिद्धहेमचन्द्रशब्दानुशासने (१३६) परिमुखादेरव्ययीभावात् (१३७) अन्त: पूर्वादिकण् (१३८) पर्यनोर्ग्रामात् (१३९) उपाज्जानु-नीविकर्णात् प्रा (१४०) रूढावन्त:पुरादिकः (१४१) कर्ण - ललाटात् कल् (१४२) तस्य व्याख्याने च ग्रन्थात् (१४३) प्रायो बहुस्वरादिकण् (१४४) ऋगृद्-द्विस्वर-यागेभ्यः (१४५) ऋषेरध्याये (१४६) पुरोडाश-पौरोडाशा दिकटौ (१४७) छन्दसो यः ( १४८) शिक्षादेश्वाण (१४९) तत आगते Jain Education International (१५०) विद्या - योनिसम्बन्धादकञ् (१५१) पितुर्यो वा (१५२) ऋत इकणू (१५३) आयस्थानात् (१५४) शुण्डिकादेरण् (१५५) गोत्रादङ्कवत् (१५६) नृ-हेतुभ्यो रूप्यमटी वा ( १५७) प्रभवति (१५८) वैडूर्य: (१५९) त्यदादेर्मयट् (१६०) तस्येदम् (१६१) हल - सीरादिकण् (१६२) समिध आधाने टेन्यण् (१६३) विवाहे द्वन्द्वादकल् (१६४) अदेवासुरादिभ्यो वैरे (१६५) नटान्नृत्ते ञ्यः (१६६) छन्दोगौक्त्थिक याज्ञिक - बह्वचाच्च धर्माssम्नाय संघे (१६७) आथर्वणिकादणि कलुक् च (१६८) चरणादकञ् For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy