SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ (९३) स्थामा - जिनान्ताल्लुप् (९४) तत्र कृत- लब्ध- क्रीतसभ्भूते (९५) कुशले (९६) पथोऽक: (९७) कोऽस्मादे: (९८) जाते षष्ठाध्याये तृतीयः पादः (९९) प्रावृष इक: (१००) नाम्नि शरदोऽकञ् (१०१) सिन्ध्वपकरात् का- sणौ (१०२) पूर्वाह्णा-ऽपराह्णाssर्द्रा-मूल-प्रदोषा ऽवस्करादकः (१०३) पथ: पन्थ च (१०४) अश्च वाऽमावास्यायाः ( १०५) श्रविष्ठा - ऽषाढादीयण् च (१०६) फल्गुन्याष्टः (१०७) बहुला - ऽनुराधा (१०८) चित्रा - रेवती - पुष्यार्थ- पुनर्वसु-हस्तविशाखा-स्वातेर्लुप् रोहिण्याः स्त्रियाम् Jain Education International (१०९) बहुलमन्येभ्यः (११०) स्थानान्त- गोशाल खरशालात् (१११) वत्सशालाद्वा (११२) सोदर्य - समानोदर्यौ (११३) कालाद देये ऋणे (११४) कलाप्यश्वत्थ-यवबुसोमाव्यासैषमसोऽकः (११५) ग्रीष्मा - ऽवरसमादकञ् (११६) संवत्सरा-ऽऽग्रहायण्या ७५ इकणू च (११७) साधु-पुष्यत् पच्यमाने (११८) उप्ते (११९) आश्वयुज्या अकञ् (१२०) ग्रीष्म - वसन्ताद् वा (१२१) व्याहरति मृगे (१२२) जयिनि च (१२३) भवे (१२४) दिगादिदेहांशाद यः (१२५) नाम्न्युदकात् (१२६) मध्याद् दिनण् या मोsन्तश्च (१२७) जिह्वामूला -ऽङ्गुलेचेयः (१२८) वर्गान्तात् (१२९) ईन -यौ चाशब्दे (१३०) दृति - कुक्षि - कलशि For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy