SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्याये तृतीयः पादः (८५) स्वरात् (९६) क्षुभ्नादीनाम् (८६) नाम्यादेरेव ने (९७) पाठे धात्वादेो नः (८७) व्यञ्जनादे म्युपान्त्याद्वा (९८) ष: सोऽष्टयै-ष्ठिव-वष्कः (८८) णे (९९) ऋ-र ल-लं (८९) निर्विष्णः कृपोऽकृपीटादिषु (९०) न ख्या-पूग्-भू-भा- (१००) उपसर्गस्याऽयौ कम-गम-प्याय-वेपो णेश्च (१०१) ग्रो यङि (९१) देशेऽन्तरोऽयन-हन: (१०२) नवा स्वरे (९२) षात् पदे (१०३) परे_-ऽङ्क-योगे (९३) पदेऽन्तरेऽनाङ्यतद्धिते (१०४) ऋफिडादीनां डश्च ल: (९४) हनो घि (१०५) जपादीनां पो वः (९५) नृतेर्यडि [द्वितीयाध्याये चतुर्थः पादः] (१) स्त्रियां नृतोऽस्वस्रादेर्डी (१०) दाम्नः (२) अधातूदृदितः (११) अनो वा (३) अञ्च: (१२) नानि (४) ण-स्वरा-ऽघोषाद् वनो रश्च (१३) नोपान्त्यवत: (५) वा बहुव्रीहे: (१४) मनः (६) वा पादः (१५) ताभ्यां वाऽऽप् डित् (७) ऊनः (१६) अजादेः (८) अशिशो: (१७) ऋचि पाद: पात्पदे (९) संख्यादेायनाद् वयसि (१८) आत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy