SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (५१) वे: स्कन्दोऽक्तयोः (६९) पानस्य भावकरणे (५२) परे: (७०) देशे (५३) निर्नेः स्फुर-स्फुलो: (७१) ग्रामा-ऽग्रान्नियः (५४) वे: (७२) वाह्याद् वाहनस्य (५५) स्कम्नः (७३) अतोऽह्नस्य (५६) निर्-दुः-सु-वे: सम-सूते: (७४) चतुस्त्रेयिनस्य वयसि (५७) अव: स्वपः (७५) वोत्तरपदान्तन(५८) प्रादुरुपसर्गाद्यस्वरेऽस्ते: स्यादेरयुव-पक्का-ऽह्नः (५९) न स्स: (७६) कवर्गकस्वरवति (६०) सिचो यडि (७७) अदुरुपसर्गान्तरो (६१) गतौ सेधः ण-हिनु-मीनाऽऽने: (६२) सुग: स्य-सनि (७८) नश: श: (६३) र-पृवर्णान्नो ण एकपदे- (७९) नेमा-दा-पत-पदऽनन्त्यस्याऽल-च-ट नद-गद-वपी-वहीतवर्ग-श-सान्तरे शमू-चिग-याति-वाति(६४) पूर्वपदस्थान्नाम्न्यगः द्राति-प्साति-स्यति(६५) नसस्य हन्ति-देग्धौ (६६) निष्प्रा-ऽग्रे-ऽन्त:- (८०) अक-खाद्यषान्ते पाठे वा खदिर-कार्या-ऽऽम्र- (८१) द्वित्वेऽप्यन्तेऽप्यनिते: , शरेक्षु-प्लक्ष-पीयुक्षाभ्यो परेस्तु वा वनस्य (८२) हनः (६७) द्वि-त्रिस्वरौषधि-वृक्षेभ्यो (८३) व-मि वा नवाऽनिरिकादिभ्यः (८४) निंस-निक्ष-निन्दः कृति (६८) गिरिनद्यादीनाम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy