SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ १२ श्रीसिद्धहेमचन्द्रशब्दानुशासने (३१) नाम्नः प्रथमैक-द्वि-बहौ (५०) व्याप्ये द्विद्रोणादिभ्यो (३२) आमन्त्र्ये वीप्सायाम् (३३) गौणात् समया-निकषा- (५१) समो ज्ञोऽस्मृतौ वा __ हा-धिगन्तरा-ऽन्तरेणा- (५२) दाम: संप्रदानेऽधर्म्य ऽति-येन-तेनैर्द्वितीया आत्मने च (३४) द्वित्वेऽधोऽध्युपरिभिः (५३) चतुर्थी (३५) सर्वोभया-ऽभि- (५४) तादर्थ्य __ परिणा तसा (५५) रुचि-कृप्यर्थ-धारिभिः (३६) लक्षण-वीप्स्येत्थम्भू प्रेय-विकारोत्तमणेषु तेष्वभिना (५६) प्रत्याङ: श्रुवार्थिनि (३७) भागिनि च प्रति-पर्यनुभिः (५७) प्रत्यनोर्गुणाऽऽख्यातरि (३८) हेतु-सहार्थेऽनुना (५८) यद्वीक्ष्ये राधीक्षी (३९) उत्कृष्टेऽनूपेन (५९) उत्पातेन ज्ञाप्ये (४०) कर्मणि (६०) श्लाघ-गु-स्था-शपा (४१) क्रियाविशेषणात् प्रयोज्ये (४२) काला-ऽध्वनोाप्तौ (६१) तुमोऽर्थे भाववचनात् (४३) सिद्धौ तृतीया (६२) गम्यस्याऽऽप्ये (४४) हेतु-कर्तृ-करणेत्थम्भू- (६३) गतेर्नवाऽनाप्ते तलक्षणे (६४) मन्यस्याऽनावादि(४५) सहार्थे भ्योऽतिकुत्सने (४६) यद्भेदैस्तद्वदाख्या (६५) हित-सुखाभ्याम् (४७) कृताद्यैः (६६) तद्-भद्रा-ऽऽयुष्य(४८) काले भान्नवाऽऽधारे क्षेमा-ऽर्थार्थेनाऽऽशिषि (४९) प्रसितोत्सुका-ऽवबद्धैः (६७) परिक्रयणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy