SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्याये प्रथमः पादः (११८) उ: पदान्तेऽनूत् [द्वितीयाध्याये द्वितीयः पादः] (१) क्रियाहेतु: कारकम् (२) स्वतन्त्रः कर्ता (३) कर्तुळप्यं कर्म (४) वाऽकर्मणामणिकर्ता णौ (५) गति-बोधा-ऽऽहारार्थ- शब्दकर्म-नित्याकर्मणामनी- खाद्यदि-हा- शब्दाय क्रन्दाम् (६) भक्षेहिँसायाम् (७) वहेः प्रवेयः (८) ह-क्रोर्नवा (९) दृश्यभिवदोरात्मने (१०) नाथ: (११) स्मृत्यर्थ-दयेश: (१२) कृगः प्रतियत्ने (१३)रुजार्थस्याऽज्वरि सन्तापेर्भावे कर्त्तरि (१४)जास-नाट-क्राथ-पिषो हिंसायाम् (१५) नि-प्रेभ्यो नः (१६) विनिमेय-द्यूतपणं __पणि-व्यवह्रोः (१७) उपसर्गाद् दिवः (१८) न (१९) करणं च (२०) अधे: शीङ्-स्था-ऽऽस आधारः (२१) उपान्वध्याङ्वस: . (२२) वाऽभिनिविश: (२३) कालाध्व-भाव-देशं वाऽकर्म चाऽकर्मणाम् (२४) साधकतमं करणम् (२५) कर्माभिप्रेयः संप्रदानम् (२६) स्पृहेाप्यं वा (२७) क्रुध्-द्रुहेा -ऽसूयार्थैर्य प्रति कोप: (२८) नोपसर्गात् क्रुद्-द्रुहा (२९) अपायेऽवधिरपादानम् (३०) क्रियाश्रयस्याऽऽधारोऽधि करणम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy