SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ___१७९ [षष्ठाध्याये तृतीय: पाद:] शेषे ।६।३।१॥ अपत्यादिभ्योऽन्यस्मिन् प्राग्जितीयेऽर्थे इतोऽनुक्रम्यमाणं वेदितव्यम् ।।१।। नद्यादेरेयण ।६।३॥२॥ एभ्य: प्राग्जितीयेऽर्थे एयण् स्यात् । नादेयः, वानेयः । शेष इत्येव, समूहे नादिकम् ।।२।। राष्ट्रादियः ।६।३॥३॥ राष्ट्रियः ॥३॥ दूरादेत्यः ।६॥३॥४॥ दूरेत्यः ।।४।। उत्तरादाहञ्।६।३॥५॥ औत्तराहः ॥५॥ पारावारादीनः ।६।३॥६॥ पारावारीण: ॥६॥ द्यु-प्रागपागुदक्-प्रतीचो यः ।६।३।८॥ दिव्यम्, प्राच्यम्, अपाच्यम्, उदीच्यम्, प्रतीच्यम् ।।७।। ग्रामादीनञ् च ।६।३।९॥ शेषेऽर्थे यश्च स्यात् । ग्रामीणः, ग्राम्यः ।।८।। दक्षिणा-पश्चात्-पुरसस्त्यण् ।६।३।१३॥ दाक्षिणात्य:, पाश्चात्त्यः, पौरस्त्यः ।।९।। केहा-ऽमा-त्र-तसस्त्यच् ।६।३।१६॥ क्वत्यः, इहत्यः, अमात्यः, तत्रत्यः, कुतस्त्यः ॥१०॥ भवतोरिकणीयसौ ।६।३॥३०॥ भावत्कम्, भवदीयम् ।।११।। ___+पर-जन-राज्ञोऽकीयः ।६।३॥३१॥ परकीयः, जनकीय:, राजकीयः ।।१२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy