SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं देवतार्थात् प्रथमान्तात् षष्ठ्यर्थे यथाविहितं प्रत्ययः स्यात् । जैनः, आदित्यः १७८ ॥२८॥ तद् वेत्त्यधीते ।६।२।११७॥ तदिति द्वितीयान्ताद् वेत्ति अधीते वा इत्यर्थयोर्यथाविहितं प्रत्ययः स्यात् । मौहूर्त्तः ||२९|| : न्यायादेरिकण् || ६|२|११८ ॥ एभ्यो वेत्त्यधीते वेत्यर्थे इकण् स्यात् । नैयायिकः, नैयासिकः ||३०|| क्वचित् |६|२|१४५॥ अपत्यादिभ्योऽन्यत्राप्यर्थे क्वचिद् यथाविहितं प्रत्ययः स्यात् । चाक्षुषं रूपम्, आश्वो रथः ||३१| इति षष्ठस्य द्वितीयः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy