SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं चिस्फुरोर्णौ स्वरस्याऽऽद्वा स्यात् । चापयति, चाययति ; स्फारयति, १०० ॥१०॥ लो लः ।४।२।१६ ॥ लारूपस्य णौ स्नेहद्रवे गम्ये ल् अन्तो वा स्यात् । घृतं विलालयति विलापयति वा । स्नेहद्रव इत्येव, जटाभिरालापयते । लीलिनोऽर्चा-ऽभिभवे चाऽच्चाऽकर्तर्यपि [३|३|९०] इत्यात्मनेपदम् आच्च ||११|| पातेः ।४।२।१७|| पातेर्णौ लू अन्तः स्यात् । पालयति ||१२|| धूग्- प्रीगोर्नः | ४|२|१८॥ धूग्-प्रीगोर्णौ न् अन्तः स्यात् । धूनयति, प्रीणयति ||१३|| पाशा छा - सावे - व्या- हो यः |४ |२| २०॥ एषां णौ य् अन्तः स्यात् । पाययति, शाययति, अवच्छाययति, अवसाययति, वाययति, व्याययति, ह्वाययति || १४ || अर्त्ति-री- व्ली - ह्री- क्नू ि क्ष्माय्यातां पुः |४| २|२१|| एषामादन्तानां च णौ पुरन्तः स्यात् । अर्पयति, रेपयति, व्लेपयति, ह्रेपयति, क्नोपयति, क्ष्मापयति, दापयति, सत्यापयति ||१५|| स्फाय् स्फाव् ।४।२।२२॥ णौ स्फाय: स्फाव् स्यात् । स्फावयति || १६ || शदिरगतौ शात् ।४।२।२३॥ स्फोरयति शदिरगत्यर्थो णौ शात् स्यात् । पुष्पाणि शातयति । अगताविति किम् ? गा: शादयति ||१७|| घटादेर्हस्व दीर्घस्तु वा ञि - णम्परे |४| २|२४|| घटादीनां णौ ह्रस्वः स्यात्, ञि - णम्परे तु णौ वा दीर्घः । घटयति ; अघाटि, अघटि; घाट घाटम्, घटं घटम् । व्यथयति ; अव्याथि, अव्यथि ; व्याथं व्यथं व्यथम् ||१८|| व्याथम्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy