SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । [चतुर्थाध्याये द्वितीयः पादः] आत् सन्ध्यक्षरस्य ।४।२।१॥ धातो: सन्ध्यक्षरान्तस्याऽऽत् स्यात् । संव्याता, सुग्ल: । धातोरित्येव, गोभ्याम् ||१|| न शिति ।४।२।२॥ सन्ध्यक्षरान्तस्य शिति विषयभूते आत् न स्यात् । संव्ययति ।।२।। __व्यस्थव्-णवि ।४।२॥३॥ व्य: थवि णवि च विषये आन्न स्यात् । संविव्याय, संविव्ययिथ ।।३।। स्फुर-स्फुलोजि ।४।२।४॥ अनयो: सन्ध्यक्षरस्य घञि आत् स्यात् । विस्फारः, विस्फाल: ।।४।। दीङः सनि वा ।४।२।६॥ दीङ: सन्याद्वा स्यात् । दिदासते, दिदीषते ।।५।। यबक्ङिति ।४॥२॥७॥ दीडो यपि, अक्डिति च विषये आत् स्यात् । उपदाय, उपदायो वर्त्तते ॥६॥ मिग-मीगोऽखलचलि ।४।२।८॥ अनयोर्यपि खल्-अच्-अल्वर्जेऽक्ङिति च विषये आत् स्यात् । निमाय, निमाता ; प्रमाय, प्रमाता। अखलचलीति किम् ? ईषनिमय:, दुष्प्रमयः, मय:, आमय: ; निमय: ; प्रमयः ||७|| लीङ्-लिनोर्वा ।४।२।९॥ .. अनयोर्यपि खल्-अच्-अल्वर्जेऽक्डिति च विषये आद्वा स्यात् । विलाय, विलीय ; विलाता, विलेता। अखलचलीत्येव, ईषद्विलयः, विलयः, विलयोऽस्ति ||८|| णौ क्री-जीङः ।४।२।१०॥ एषां णौ आत् स्यात् । क्रापयति, जापयति, अध्यापयति ।।९।। चि-स्फुरोर्नवा ।४॥२॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy