SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ १०३६ वियाहपण्णत्तिसुत्तं [स० २५ उ०६ १६९. पडिसेवणाकुसीले णं भंते ! पडिसेवणाकुसीलतं जहमाणे० पुच्छा। गोयमा ! पडिसेवणाकुसीलत्तं जहति; बउसं वा, कसायकुसीलं वा, असंजमं वा, संजमासंजमं वा उवसंपज्जइ । १७०. कसायकुसीले० पुच्छा। गोयमा ! कसायकुसीलतं जहइ; ५ पुलायं वा, बउसं वा, पडिसेवणाकुसीलं वा, नियंठं वा, अस्संजमं वा, संजमासंजमं वा उवसंपज्जइ। १७१. णियंठे० पुच्छा। गोयमा ! नियंठत्तं जहति; कसायकुसीलं वा, सिणायं वा, अस्संजमं वा, उवसंपज्जइ। १७२. सिणाए० पुच्छा। गोयमा ! सिणायत्तं जहति; सिद्धिगति १० उवसंपज्जइ । [दारं २४] । [सु. १७३-७७. पंचवीसइमं सन्नादारं-पंचविहनियंठेसु सनापरूवणं] १७३. पुलाए णं भंते ! किं संण्णोवउत्ते होजा, नोसण्णोवउत्ते होन्जा ? गोयमा ! णोसण्णोवउत्ते होजा । १७४. बउसे णं भंते !० पुच्छा । गोयमा ! सन्नोवउत्ते वा होजा, १५ नोसण्णोवउत्ते वा होजा। १७५. एवं पडिसेवणाकुसीले वि । १७६. एवं कसायकुसीले वि। १७७. नियंठे सिणाए य जहा पुलाए। [दारं २५] । १. "इह संज्ञा-आहारादिसंज्ञा, तत्र उपयुक्तः-कथंचिद् आहाराद्यभिष्वङ्गवान् संज्ञोपयुक्तः" अवृ०॥ २. “नोसंज्ञोपयुक्तस्तु आहाराद्युपभोगेऽपि तत्रानभिष्वक्तः। तत्र पुलाक-निर्ग्रन्थ-स्नातका नोसंज्ञोपयुक्ता भवन्ति, आहारादिष्वनभिष्वङ्गात्। ननु निर्ग्रन्थ-स्नातकौ एवं युक्तौ वीतरागत्वात् , न तु पुलाकः सरागत्वात्! नैवम्, न हि ‘सरागत्वे निरभिष्वङ्गता सर्वथा नास्ति' इति वक्तुं शक्यते, बकुशादीनां सरागत्वेऽपि निःसंगताया अपि प्रतिपादनात् । चूर्णिकारस्तु आह'नोसण्णा-नाणसण्णा' । तत्र च पुलाक-निर्ग्रन्थ-स्नातकाः नोसंज्ञोपयुक्ताः ज्ञानप्रधानोपयोगवन्तः, न पुनराहारादिसंज्ञोपयुक्ताः, बकुशादयस्तूभयथापि तथाविधसंयमस्थानसद्भावादिति” अवृ०॥ ३. जा, सण्गोवउत्ते वा होजा। [१७४.] बउसे मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy