SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ सु० १५१-६८] नियंठभेएसु २१-२४ बंध-वेद-कम्मोदीरण-उवसंपजहणदाराई १०३५ १६२. बउसे० पुच्छा । गोयमा ! सत्तविधउदीरए वा, अट्ठविहउदीरए वा, छव्विहउदीरए वा। सत्त उदीरेमाणे आउयवजाओ सत्त कम्मप्पगडीओ उदीरेइ, अट्ठ उदीरेमाणे पडिपुण्णाओ अट्ठ कम्मप्पगडीओ उदीरेइ, छ उदीरेमाणे आउय-वेयणिज्जवज्जाओ छ कम्मपगडीओ उदीरेति । १६३. पडिसेवणाकुसीले एवं चेव । १६४. कसायकुसीले० पुच्छा। गोयमा ! सत्तविहउदीरए वा, अट्ठविहउदीरए वा छविहउदीरए वा, पंचविहउदीरए वा। सत्त उदीरेमाणे आउयवजाओ सत्त कम्मप्पगडीओ उदीरेइ, अट्ठ उदीरेमाणे पडिपुण्णाओ अट्ठ कम्मप्पगडीओ उदीरेइ, छ उदीरेमाणे आउय-वेयणिज्जवजाओ छ कम्मप्पगडीओ उदीरेइ, पंच उदीरेमाणे आउय-वेयणिज्ज-मोहणिज्जवजाओ पंच कम्मप्पगडीओ उदीरेइ। १० १६५. नियंठे० पुच्छा। गोयमा ! पंचविहउदीरए वा, दुविहउदीरए वा। पंच उदीरेमाणे आउय-वेयणिज-मोहणिज्जवजाओ पंच कम्मप्पगडीओ उदीरेइ, दो उदीरेमाणे नामं च गोयं च उदीरेइ । १६६. सिणाए० पुच्छा। गोयमा ! दुविहउदीरए वा, अणुदीरए वा। दो उदीरेमाणे नामं च गोयं च उदीरेइ। [दारं २३]। मानिस [सु. १६७-७२. चउवीसइमं उवसंपजहणदारं-पंच विहनियंठेसु सट्ठाणचागाणंतरं परट्ठाणसंपत्तिपरूवणं] १६७. पुलाए णं भंते ! पुलायत्तं जहमाणे किं जहति ?, किं उव- . संपज्जइ १ गोयमा ! पुलायत्तं जहति; कसायकुसीलं वा असंजमं वा उवसंपज्जइ । १६८. बउसे णं भंते ! बउसत्तं जहमाणे किं जैहति १, किं उवसंपज्जइ १ २० गोयमा ! बउसत्तं जैहति; पडिसेवणाकुसीलं वा, कसायकुसीलं वा, असंजमं वा, संजमासंजमं वा उवसंपज्जइ। १. "उवसंपजहण त्ति दारं । तत्र उपसम्पद्-उपसम्पत्तिः प्राप्तिः, जहण त्ति हानं-त्यागः, उपसम्पच्च हानं च उपसंपद्धानम् , किं पुलाकत्वादि त्यक्त्वा किं सकषायत्वादिकमुपसम्पद्यते इत्यर्थः" अवृ०॥ २. जहाति ला ४॥ ३. “पदस्यास्य स्थाने 'छेओवट्ठावणं वा' इति पञ्चकल्पचूर्णी' इति आगमप्रभाकर-श्रुतशीलवारिधिमुनिवरश्रीपुण्यविजयलिखिता टिप्पणी निजसंग्रहगतायां मुद्रितायां भगवतीसूत्रवृत्तौ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy