SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुतं [स० २५ उ०४ - १२०. एएसि णं भंते ! जीवाणं पोग्गलाणं जाव सव्वपजवाण य कतरे कतरेहितो० ? जहा बहुवत्तव्वयाए। १२१. एएसि णं भंते! जीवाणं आउयस्स कम्मगस्स बंधगाणं अबंधगाणं० १ जहा बहुवत्तव्वयाए जाव आउयस्स कम्मस्स अबंधगा विसेसाहिया। सेवं भंते ! सेवं भंते ! त्तिः । ॥२५ सते उद्दे० ३॥ ५ [चउत्थो उद्देसओ 'जुम्म'] [सु. १. जुम्मस्स चउरो भेया] १. [१] कति णं भंते ! जुम्मा पन्नत्ता १ गोयमा ! चत्तारि जुम्मा १. पन्नत्ता, तंजहा-कडजुम्मे जाव कलियोए। [२] से केणद्वेणं भंते ! एवं वुच्चइ-चत्तारि जुम्मा पन्नत्ता तं जहा कडजुम्मे० १ जहा अट्ठारसमसते चउत्थे उद्देसए (स०१८ उ० ४ सु० ४ [२]) तहेव जाव सेतेणटेणं गोयमा ! एवं वुचइ० । [सु. २-७. चउघीसइदंडय-सिद्धेसु जुम्मभेयपरूषणं] . १५ २. [१] नेरतियाणं भंते ! कति जुम्मा० १ गोयमा ! चत्तारि जुम्मा पन्नता, तं जहा-कडजुम्मे जाव कलियोए। [२] से केणणटेणं भंते! एवं वुच्चइ-नेरतियाणं चत्तारि जुम्मा पन्नत्ता तंजहा कडजुम्मे० १ अट्ठो तहेव। ३. एवं जाव वाउकाइयाणं। ४. [१] वणस्सतिकाइयाणं भंते !० पुच्छा । गोयमा ! वणस्सतिकाइया सिय कडजुम्मा, सिय तेयोया, सिय दावरजुम्मा, सिय कलियोया। [२] से केणद्वेणं भंते ! एवं वुच्चइ-वणस्सइकाइया जाव कलियोगा? गोयमा ! उववायं पडुच्छ, सेतेणद्वेणं०, तं चेव । १. “ यावत्करणादिदं दृश्यम्-समयाणं दव्वाणं पएसाणं ति" अपृ०॥ २. दृश्यतां श्रीमहावीर. जैनविद्यालयप्रकाशिते 'पण्णवणासुत्तं भाग १' ग्रन्थे पृ० १०१, सू० २७५ ॥ ३. दृश्यतां तत्रैव पृ० १०७, सू० ३२५ ॥ ४. “जुम्म त्ति संज्ञाशब्दत्वाद् राशिविशेषाः” अव० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy