SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ सु० १०२-१९] सेढिमेयपरूवणाइ [स. ११४. चउवीसइदंडयआवाससंखापरूवणं] ११४. इमीसे णं भंते ! रयणप्पभाए पुढवीए केवतिया निरयावाससयसहस्सा पन्नत्ता १ गोयमा ! तीसं निरयावाससयसहस्सा पन्नत्ता। एवं जहा पढमसते पंचमुद्देसए (स० १ उ० ५ सु० २-५) जाव अणुत्तरविमाण त्ति। [सु. ११५-१६. दुषालसविहगणिपिडगसरूवजाणणत्थं नंदिसुत्तावलोयण- ५ निदेसो] ११५. कतिविधे णं भंते! गणिपिडए पन्नत्ते १ गोयमा! दुवालसंगे गणिपिडए पन्नते, तं जहा-आयारो जाव दिट्ठिवाओ। ११६. से किं तं आयारो ? आयारे णं समणाणं निग्गंथाणं आयारगो० एवं अंगपरूवणा भाणियव्वा जहाँ नंदीए। जाव सुत्तत्यो खलु पढमो बीओ निजुत्तिमीसओ भणिओ। तइओ य निरवसेसो एस विही होइ अणुयोगे ॥१॥ [सु. ११७-२१. नेरइयाईणं सइंदियाईणं सकाइयाईणं जीव-पोग्गलाईणं _आउयकम्मबंधग-अबंधगाणं च अप्पाबहुयजाणणत्थं पण्णवणासुत्तावलोयणनिद्देसो] ११७. एएसि णं भंते ! नेरतियाणं जाव देवाणं सिद्धाण य पंचगतिसमासेणं कयरे कतरेहिंतो० पुच्छा। गोयमा! अप्पाबहुयं जहा बहुवत्तव्वताए अट्ठगइसमासऽप्पाबहुगं च । ११८. एएसि णं भंते ! सइंदियाणं एगिदियाणं जाव अणिदियाण य कतरे कतरेहिंतो०१ एवं पि जहा बहुवत्तव्वयाए तहेव ओहियं पयं भाणितव्वं। ११९. सकाइयअप्पाबहुगं तहेव ओहियं भाणितव्वं । २० १. दृश्यतां श्रीमहावीरजैन विद्यालयप्रकाशिते 'नंदिसुत्तं अणुओगद्दाराई च' प्रन्थे, पृ० ३४.४८, सू० ८७.१२०॥ २. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते ‘पण्णवणासुत्तं भाग १' ग्रन्थे पृ० ८४, सू० २२५-२६ ॥ ३. दृश्यता तत्रैव पृ० ८४, सू० २२७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy