SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ९१८ वियाहपण्णत्तिसुत्तं [स० २४ उ०१ ९५. पजत्तासंखेजवासाउयसणिमणुस्से णं भंते ! जे भविए नेरइएसु उववजिता सेणं मंते ! कतिसु पुढवीसु उववजेज्जा १ गोयमा ! सत्तसु पुढवीसु उववजेजा, तं जहा–रयणप्पभाए जाव अहेसत्तमाए। [सु. ९६-१०५. रयणप्पभानरय उववजंतम्मि पञ्जत्तसन्निसंखेजवासाउयमणु स्सम्मि उपधाय-परिमाणाइवीसइदारपरूवणं] ९६. पजत्तासंखेजवासाउयसन्निमणुस्से णं भंते ! जे भविए रतणप्पभपुढविनेरइएसु उववजित्तए से णं भंते ! केवतिकालद्वितीएसु उववज्जेज्जा ? गोयमा! जहण्णेणं दसवाससहस्सद्वितीएसु, उक्कोसेणं सागरोवमट्टितीएसु उववजेजा। ९७. ते णं भंते ! जीवा एगसमएणं केवइया उववजंति ? गोयमा ! जहन्नेणं एको वा दो वा तिन्नि वा, उक्कोसेणं संखेजा उववजंति। संघयणा छ। सरीरोगाहणा जहन्नेणं अंगुलपुहत्तं, उक्कोसेणं पंच धणुसयाई। एवं सेसं जहा सन्निपंचेंदियतिरिक्खजोणियाणं जाव भवादेसो त्ति, नवरं चत्तारि नाणा, तिन्नि अन्नाणा भयणाए, छ समुग्धाया केवलिवज्जा; ठिती अणुबंधो य जहन्नेणं मासपुहत्तं, उक्कोसेणं पुवकोडी। सेसं तं चेव। कालाएसेणं जहन्नेणं दस वास१५ सहस्साई मासपुहत्तमब्भहियाई, उक्कोसेणं चत्तारि सागरोवमाई चउहिं पुव्वकोडीहिं अमहियाई, एवतियं जाव करेजा। [सु० ९६-९७ पढमो गमओ] । ९८. सो चेव जहन्नकालद्वितीएसु उववन्नो, एसा चेव वत्तव्वया, नवरं कालादेसेणं जहन्नेणं दस वाससहस्साई मासपुहत्तमब्भहियाई, उक्कोसेणं चत्तारि पुवकोडीओ चत्तालीसाए वाससहस्सेहिं अमहियाओ, एवतियं०॥ २० [सु० ९८ बीओ गमओ]। ९९. सो चेव उक्कोसकालट्टितीएसु उववन्नो, एसा चेव वत्तव्वता, नवरं कालाएसेणं जहन्नेणं सागरोवमं मासपुहत्तमब्भहियं, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाई, एवतियं जाव करेजा। [सु० ९९ तइओ गमओ]। २५ १००. सो चेव अप्पणा जहन्नकालद्वितीओ जाओ, एसा चेव वत्तव्वता, नवरं इमाइं पंच नाणत्ताई-सरीरोगाहणा जहन्नेणं अंगुलपुहत्तं, १. °प्पभाए पु° ला १ ला ४ विना॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy