SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ सु० ८२-९४] नरयोषवजंतपजत्तसन्निमणुस्सम्मि उबवायाइदाराई ९१७ ८८. सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ, जहन्नेणं बावीससागरोवमद्वितीएसु, उक्कोसेणं तेत्तीससागरोवमद्वितीएसु उववज्जेज्जा । ८९. ते णं भंते !० १ अवसेसा स चैव सत्तमपुढविपढमगमगवत्तव्वया भाणियव्वा जाव भवादेसो ति, नवरं ठिती अणुबंधो य जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी । सेसं तं चेव । कालाएसेणं जहन्नेणं बावीसं सागरोवमाइं ५ दोहिं पुव्वकोडीहिं अब्भहियाई, उक्कोसेणं छावलि सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाई, एवतियं जाव करेजा। [सु० ८८-८९ सत्तमो गमओ]। ९०. सो चेव जहन्नकालद्वितीएसु उववन्नो, स चेव लद्धी, संवेहो वि तहेव सत्तमगमगसरिसो। [सु० ९० अट्ठमो गमओ] । ९१. सो चेव उक्कोसकालद्वितीएसु उववन्नो, एसा चेव लद्धी जाव १० अणुबंधो त्ति। भवाएसेणं जहन्नेणं तिन्नि भवग्गहणाई, उक्कोसेणं पंच भवग्गहणाई। कालाएसेणं जहन्नेणं तेत्तीसं सागरोवमाइं दोहिं पुवकोडीहिं अब्भहियाई, उक्कोसेणं छावढेि सागरोवमाई तिहिं पुवकोडीहिं अब्भहियाई, एवतियं कालं सेवेजा जाव करेजा। [सु० ९१ नवमो गम]। [सु. ९२-११७. नरयउववजंतम्मि पज्जत्तसन्निसंखेज्जवासाउयमणुस्सम्मि १५ उवषाय-परिमाणाइवीसइदारपरूवणं] ९२. जइ मणुस्सेहिंतो उववनंति किं सन्निमणुस्सेहितो उववजंति, असन्निमणुस्सेहिंतो उववजंति ? गोयमा ! सन्निमणुस्सेहिंतो उववजंति, नो असन्निमणुस्सेहिंतो उववजति । ९३. जति सन्निमणुस्सेहिंतो उववजंति किं संखेन्जवासाउयसन्निमणु- २. स्सेहिंतो उववजंति, असंखेजवा० जाव उववजंति ? गोयमा ! संखेन्जवासाउयसन्निमणु०, नो असंखेजवासाउय जाव उववज्जति । ९४. जदि संखेजवासा० जाव उववनंति किं पंजत्तासंखेन्जवासाउय०, अपज्जत्तासंखेजवासाउय० १ गोयमा ! पजत्तासंखेजवासाउय०, नो अपजत्तासंखेजवासाउय० जाव उववजंति । १. पर्याप्तकसङ्ख्येयवर्षायुष्क० इत्यर्थः, एवमग्रेऽपि ज्ञेयम्। पजत्तसं ला ४ मु०॥ २. अपर्याप्तकसङ्ख्येयवर्षायुष्क० इत्यर्थः, एवमप्रेऽपि ज्ञेयम् । अपजत्तसं° ला ४ मु०॥ वि. २/२८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy