SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स० २४ उ०१ सागरोवमाई चउहिं अंतोमुहुत्तेहिं अब्भहियाई; एवतियं जाव करेजा। [सु० ६८-६९ छट्ठो गमओ]। ७०. उक्कोसकालद्वितीयपज्जत्तासंखेज्जवासा० जाव तिरिक्खजोणिए णं भंते'! जाव रयणप्पभापुढविनेरइएसु उववजित्तए से णं भंते ! केवतिकालद्वितीएसु ५ उववज्जेज्जा १ गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु, उक्कोसेणं सागरोवमद्वितीएसु उववजेजा। ७१. ते णं भंते ! जीवा० ? अवसेसो परिमाणादीओ भवादेसपज्जवसाणो एतेसिं चेव पढमगमओ णेतव्वो, नवरं ठिती जहन्नेणं पुवकोडी, उक्कोसेण वि पुवकोडी। एवं अणुबंधो वि। सेसं तं चेव । कालादेसेणं जहन्नेणं पुव्वकोडी १. दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भयाहिई; एवतियं कालं जाव करेजा। [सु० ७०-७१ सत्तमो गमओ] । ७२. सो चेव जहन्नकालद्वितीएसु उववन्नो, जहन्नेणं दसवाससहस्सद्वितीएसु, उक्कोसेण वि दसवाससहस्सद्वितीएसु उववज्जेजा। ७३. ते णं भंते ! जीवा० १ सो चेव सत्तमो गमओ निरवसेसो १५ भाणियव्वो जाव भवादेसो ति। कालादेसेणं जहन्नेणं पुवकोडी दसहिं वास सहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि पुवकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहिआओ; एवतियं जाव करेजा। [सु० ७२-७३ अट्ठमो गमओ]। ७४. उक्कोसकालद्वितीयपज्जत्ता जाव तिरिक्खजोणिए णं भंते ! जे भविए उक्कोसकालद्वितीय जाव उववजित्तए से णं भंते ! केवतिकालद्वितीएसु २० उववजेजा १ गोयमा ! जहन्नेणं सागरोवमट्टितीएसु, उक्कोसेण वि सागरोवमद्वितीएसु उववजेजा। ७५. ते णं भंते ! जीवा० ? सो चेव सत्तमगमओ निरवसेसो भाणियव्वो जाव भवादेसो त्ति । कालादेसेणं जहन्नेणं सागरोवमं पुव्वकोडीए अब्भहियं, उक्कोसेणं चत्तारि सागरोवमाई चउहिं पुवकोडीहिं अब्भहियाई; एवइयं जाव २५ करेज्जा । [सु० ७४-७५ नवमो गमओ] । ७६. एवं एते नव गमगा उक्खेवनिक्खेवओ नवसु वि जहेव असन्नीणं । १. ते ! जे भविए रय मु० । ते!० रय जे० ज०॥ २. “उत्क्षेपः-प्रस्तावना,... निक्षेपस्तु निगमनम्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy