SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ सु० ५५- ६९ ] नरयोववजंतपजत्तसन्नितिरिक्खम्मि उववायाइदाराई ६३. सो चेव उक्कोसकालट्ठितीएसु उववन्नो, जहन्नेणं सागरोवमट्टितीएसु, उक्कोसेण वि सागरोवमट्ठितीएसु उववज्जेज्जा । अवसेसो परिमाणादीओ भवादेस - पज्जवसाणो सो चेव पढमगमो नेयव्वो जाव कालाएसेणं जहन्नेणं सागरोवमं अंतोमुहुत्तमब्भहियं, उक्कोसेणं चत्तारि सागरोवमाई चउहिं पुव्वकोडीहिं अब्भहियाई; एवतियं कालं सेविजां० । [सु० ६३ तइओ गमओ]। ६४. जहन्नकालद्वितीयपज्जत्तासंखेज्जवासाउयसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए रयणप्पभपुढवि जाव उववज्जित्तए से णं भंते! केवतिकालद्वितीएसु उववज्जेज्जा ? गोयमा ! जहन्नेणं दसवाससहस्सट्ठितीएसु, उक्कोसेणं सागरोवमट्ठितीएसु उववज्जेज्जा । ६५. ते णं भंते ! जीवा० ? अवसेसो सो चेव गमओ । नवरं इमाई अट्ठ १० णाणत्ताइं - सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं धणुपुहत्तं १ । लेस्साओ तिणि आदिलाओ २ | नो सम्मद्दिट्ठी, मिच्छद्दिट्ठी, नो सम्मामिच्छादिट्ठी ३ | दो अन्नाणा नियमं ४ | समुग्धाया आदिला तिन्नि ५ । आउं ६, अज्झवसाणा ७, अणुबंधो ८ य जहेव असन्नीणं। अवसेसं जहा पढमे गमए जाव कालादेसेणं जहन्नेणं दसवाससहस्साइं अंतोमुहुत्तमब्भहियाई; १५ उक्कोसेणं चत्तारि सागरोवमाइं चउहिं अंतोमुहुत्तेहिं अब्भहियाई; एवतियं कालं जाव करेज्जा । [सु० ६४-६५ चउत्थो गमओ ] । ६६. सो चेव जहन्नकालट्ठितीएसु उववन्नो, जहन्नेणं दसवास सहस्सद्वितीए, उक्कोसेण वि दसवाससहस्सट्ठितीएस उववज्ञेज्जा । ६७. ते णं भंते ! • ? एवं सो चेव चउत्थो गमओ निरवसेसो भाणियव्वो जाव कालाएसेणं जहन्नेणं दसवाससहस्साइं अंतोमुहुत्तमन्भहियाई, उक्कोसेणं चत्तालीसं वाससहस्साइं चउहिं अंतोमुहुत्तेहिं अन्भहियाई; एवतियं जाव करेज्जा । [सु० ६६-६७ पंचमो गमओ ] । ६८. सो चेव उक्कोसकालट्ठितीएसु उववन्नो, जहन्नेणं सागरोवमट्ठितीएसु उववज्जेज्जा, उक्कोसेण वि सागरोवमद्वितीयसु उववज्जेज्जा । ६९. ते णं भंते! ० एवं सो चेव चउत्थो गमओ निरवसेसो भाणियव्वो जाव कालादेसेणं जहन्नेणं सागरोवमं अंतोमुहुत्तमन्महियं, उक्कोसेणं चत्तारि १. जा, जाव करेज्जा । [ ६४ ] जह° मु० ॥ २. च्छादिट्ठी । णो णाणी, दो मु० ॥ Jain Education International ९१३ For Private & Personal Use Only २० २५ www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy