SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ सु० १८-१९, १-१०] एयणाभेयपरूषणाइ [तइओ उद्देसओ 'सेलेसि'] [सु. १. सेलेसि पडिवन्नम्मि अणगारम्मि परप्पओगं विणा एयणानिसेहपरूवणं] १. सेलेसिं पडिवन्नए णं भंते ! अणगारे सदा समियं एयति वेयति जाव तं तं भावं परिणमति १ नो इणढे समढे, नऽन्नत्थेगेणं परप्पयोगेणं । [सु. २. एयणाए दव्वादिया पंच भेया] २. कतिविधा णं भंते ! एयणा पन्नत्ता १ गोयमा ! पंचविहा एयणा पन्नत्ता, तं जहा-दव्वेयणा खेत्तेयणा कालेयणा भवेयणा भावेयणा । [सु. ३-१०. दव्वेयणादियाणं पंचण्डं एयणाणं पत्तेयं चउगइपञ्चइय भैयचउक्कनिरूवणं] ३. दव्वेयणा णं भंते ! कतिविधा पन्नत्ता ? गोयमा ! चउव्विहा पन्नत्ता, १० तं जहा-नेरतियदव्वेयणा तिरिक्खजोणियदव्वेयणा मणुस्सदव्वेयणा देवदव्वेयणा। ४. से केणद्वेणं भंते ! एवं वुच्चति नेरतियदव्वेयणा, नेरइयदव्वेयणा ? गोयमा ! जंणं नेरतिया नेरतियदव्वे वर्टिसु वा, वट्ठति वा, वट्टिस्संति वा तेणं तत्थ नेरतिया नेरतियदव्वे वट्टमाणा नेरतियदव्वेयणं एइंसु वा, एयंति वा, एइस्संति वा, सेतेणद्वेणं जाव दव्वेयणा। ५. से केणद्वेणं भंते ! एवं वुच्चति तिरिक्खजोणियदव्वेयणा० १ एवं चेव, नवरं 'तिरिक्खजोणियदव्वे' भाणियव्वं । सेसं तं चेव। ६. एवं जाव देवदव्वेयणा। ७. खेत्तेयणा णं भंते ! कतिविहा पन्नत्ता १ गोयमा ! चउव्विहा पन्नत्ता, तं जहा—नेरतियखेत्तेयणा जाव देवखेत्तेयणा । ८. से केणद्वेणं भंते! एवं वुञ्चति-नेरतियखेत्तेयणा, नेरइयखेत्तेयणा ? एवं चेव, नवरं नेरतियखेत्तेयणा माणितव्वा । ९. एवं जाव देवखेत्तेयणा। १०. एवं कालेयणा वि। एवं भवेयणा वि, भावेयणा वि; जाव देवभावेयणा। २५ १. तिरिक्ख-मणुस्स-देवदन्वेयणा जे० ला ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy