SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ७८० वियाहपण्णत्तिसुत्तं [स० १७ उ० २-३ णं ते अन्नउत्थिया एवमाइक्खंति जाव मिच्छं ते एवमाहंसु। अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि–एवं खलु पाणातिवाए जाव मिच्छादसणसले वट्टमाणस्स 'से चेव जीवे, 'से चेव जीवाता जाव अणागारोवयोगे वट्टमाणस्स 'से चेव जीवे, 'से चेव जीवाया। ५ [सु. १८. पुग्गलसंबंधं पडुच्च रूविभावं पत्तस्स देषस्स अरूवित्तविउव्वणे असंभवनिरूवणं] १८. [१] देवे णं भंते ! महिड्डीए जाव महेसक्खे पुत्वामेव रूवी भवित्ता पभू अरूविं विउव्वित्ताणं चिट्ठित्तए १ णो ईणढे समढे। [२] से केण?णं भंते! एवं वुच्चइ देवे णं जाव नो पभू अरूविं १० विउव्वित्ताणं चिट्ठित्तए ? गोयमा! अहमेयं जाणामि, अहमेयं पासामि, अहमेयं बुज्झामि, अहमेयं अभिसमन्नागच्छामि–मए एयं नायं, मए एयं दिटुं, मए एयं बुद्धं, मए एवं अभिसमन्नागयं जं गं तहागयस्स जीवस्स सरूविस्स सकम्मस्स सरागस्स संवेयणस्स समोहस्स सलेसस्स ससरीरस्स ताओ सरीराओ अविप्प मुक्कस्स एवं पंण्णायति, तं जहा-कालते वा जाव सुकिलते वा, सुब्भिगंधत्ते वा १५ दुन्भिगंधत्ते वा, तित्तत्ते वा जाव महुरत्ते वा, कक्खडत्ते वा जाव लुक्खत्ते वा, सेतेणद्वेणं गोयमा ! जाव चिद्वित्तए । . [सु. १९. अरूविभावं पत्तस्स जीवस्स रूवित्तविउव्यणे असंभवनिरूवणं] १९. स चेव णं भंते ! से जीवे पुव्वामेव अरूवी भवित्ता पभू रूविं विउव्वित्ताणं चिट्टित्तए ? णो तिणढे समढे। जाव चिद्वित्तए १ गोयमा ! अहमेयं २० जाणामि, जाव जं णं तहागयस्स जीवस्स अरूविस्स अकम्मस्स अरागस्स अवेदस्स अमोहस्स अलेसस्स असरीरस्स ताओ सरीराओ विप्पमुक्कस्स णो एवं पन्नायति, तं जहा-कालते वा जाव लुक्खत्ते वा, सेतेणटेणं जाव चिट्ठित्तए। सेवं भंते ! सेवं भंते ! ति। ॥१७.२॥ १.स व जे. जं. विना॥ २. तिण? जे०॥ ३. "तं-देवत्वादिप्रकारमापनस्थ" अवृ०॥ १. सवेदस्स जे. जं. मु. विना ॥ ५. पणाययति जं० ला ४, “प्रज्ञायते" अवृ०॥ ६. सुरभिर्ग जं० ला ४॥ ७. दुरभिर्ग जं० ला ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy