SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ७६७ सु० ३१-३६, १, १-२] उवओगमेयपरूवणाइ वोति जाव केयती वाति ? गोयमा ! नो कोढे वाति जाव नो केयती वाति घाणसहगया पोग्गला वांति। सेवं मंते ! सेवं भंते ! ति। ॥१६.६॥ [सत्तमो उद्देसओ ‘उवयोग'] [सु. १. उपयोगभेय-पभेयाइजाणणत्थं पण्णवणासुत्तावलोयणनिदेसो] १. कतिविधे णं भंते! उवओगे पन्नते? गोयमा ! दुविहे उवयोगे पन्नत्ते, एवं जहा उवयोगैपयं पन्नवणाए तहेव निरवसेसं भाणियव्वं पासर्णयापयं च निरवसेसं नेयन्वं। सेवं भंते ! सेवं भंते ! ति। ॥१६.७॥ [अट्ठमो उद्देसओ 'लोग'] [सु. १. लोगपमाणनिरूवणं] १. केमहालए णं भंते ! लोए पन्नत्ते १ गोयमा ! महतिमहालए जहा बारसमसए (स० १२ उ०७ सु० २) तहेव जाव असंखेन्जाओ जोयणकोडा- १५ कोडीओ परिक्खेवेणं। [सु. २-६. लोगस्स पुरथिमिल्ल-दाहिणिल्ल-पञ्चत्थिमिल्ल-उत्तरिल्ल उवरिल्ल हेछिल्ल-चरिमंते जीव-अजीव-तद्देसपदेसनिरूवणं] २. लोगस्स णं भंते ! पुरथिमिले चरिमंते किं जीवा, जीवदेसा, जीव१. “वाति-दूरादागच्छति, आगत्य घ्राणग्राह्यो भवतीति भावः" अधु०॥ २. "घ्राणसहगताः-गन्धगुणोपेताः" अवृ० ॥३,५. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते ‘पण्णवणासुतं भाग १' ग्रन्थे, अनुक्रमेण पृ० ४०७-९ तथा पृ० ४१०-१२, सू० १९०८-३५ तथा सू० १९३६-६४॥ ४. °वसेसं गेयव्वं ला १ ला ४॥ ६. पासणापयं जे. जं० ला ४ ॥ ७. जहेगारसमे सए (स० ११ उ०१० सु. २६) ला १ ला ४, अमौलिकोऽयं पाठः॥ ८."चरमरूपोऽन्तः चरमान्तः" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy