SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ७६६ ५ विवाहपण्णन्तिसुतं [स० १६ उ० ६-८ घयकुंभं वा मधुकुंभं वा पासमाणे पासति, उप्पाडेमाणे उप्पाडेति, उप्पाडितमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति तेणेव जाव अंतं करेति । १५ ३१. इत्थी वा पुरिसे वा सुविणंते एगं महं सुरावियडकुंभं वा सोवीरगैवियडकुंभं वा तेल्लकुंभं वा वसाकुंभं वा पासमाणे पासति, मिंदमाणे भिंदति, भिन्नमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, दोच्चेणं भव० जाव अंतं करेति । ३२. इत्थी वा पुरिसे वा सुविणंते एगं महं पउमसरं कुसुमियं पासमाणे पासति, ओगाहमाणे ओगाहति, ओगाढमिति अप्पाणं मन्नति, तक्खणामेव० तेणेव जाव अंतं करेति । ३३. इत्थी वा जाव सुविणंते एगं महं सागरं उम्मी-वीयी जाव कलियं १० पासमाणे पासति, तरमाणे तरति, तिण्णमिति अप्पाणं मन्नति, तक्खणामेवे ० तेणेव जाव अंतं करेति । ३४. इत्थी वा जाव सुविणंते एगं महं भवणं सव्वरयणामयं पासमाणे पासति, अणुप्पविसमाणे अणुप्पविसति, अणुप्पविट्ठमिति अप्पाणं मन्नति ० तेणेव जाव अंतं करेति । ३५. इत्थी वा पुरिसे वा सुविणंते एगं महं विमाणं सव्वरयणामयं पासमाणे पासति, द्र्हमाणे ढूहति, द्रूढमिति अप्पाणं मन्नति, तक्खणामेव बुज्झति, तेणेव जाव अंतं करेति । : [सु. ३६. घाण सहगयपोग्गलाणं घाणगेज्झत्तं ] ३६. अह भंते ! कोइँपुडाण वा जावं केयतिपुडाण वा अणुवायंसि २० उब्भिज्जमाणाण वा जीव ठाणाओ वा ठाणं संकामिज्जमाणाणं किं कोट्टे 66 १. उग्वाडेमाणे उग्वाडेति, उग्घाडित जं० ला ४, प्राचीनतमादर्शपाठोऽयं 'मौलिकः' इत्याभाति ॥ २. 'क्खणमे' ला ४ ॥ ३. “सुरारूपं यद् विकटं-जलं तस्य कुम्भो यः स तथा " अवृ० ॥ ४. ‘“ सौवीरकं—–काञ्जिकम्" अ० ॥ ५. व जाव तेणेव जाव ला ४॥ ६. दुरूहमाणे दुरूहति, दुरूह मु० ॥ ७. 'कोष्ठे यः पच्यते वाससमुदायः स कोष्ठ एव तस्य पुटाः - पुटिकाः कोष्ठपुटाः, तेषाम्” अवृ० ॥ ८. “ यावत्करणादिदं दृश्यम् – ' पत्तपुडाण वा चोयपुडाण वा तगरपुडाण वा' इत्यादि " अवृ० ॥ ९ " अनुकूलो वातो यत्र देशे सोऽनुवातोऽतस्तत्र, यस्माद्देशाद्वायुरागच्छति तत्रेत्यर्थः " अवृ० ॥ १०. “ उत्- प्राबल्येन ऊर्ध्व वा, दीर्यमाणानाम् " अ० ॥ ११. " इह यावत्करणादिदं दृश्यम् — ' निब्भिजमाणाण वा- प्राबल्याभावेन अधो वा दीर्यमाणानाम्, उक्किरिजमाणाण वा विक्किरिजमाणाण वा' इत्यादि " अवृ० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy