SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ७६१ सु०१-९] पंचविहसुविणपरूवणाइ [सु. २. सुत्तजागरस्स सुषिणदसणनिरूषणं] २. सुत्ते णं भंते ! सुविणं पासति, जागरे सुविणं पासति, सुत्तजागरे सुविणं पासति १ गोयमा ! नो सुत्ते सुविणं पासति, नो जागरे सुविणं पासति, सुत्तजागरे सुविणं पासति । [सु. ३. जीवेसु सुत्तत्त-जागरत्त-सुत्तजागरत्तनिरूवणं] ३. जीवा णं भंते ! किं सुत्ता, जागरा, सुत्तजागरा १ गोयमा ! जीवा सुत्ता वि, जागेरा वि, सुत्तजागरा वि। [सु. ४-५. नेरइय-एगिदिय-विगलिदिएसु सुत्तत्तनिरूवणं] ४. नेरतिया णं भंते! किं सुत्ता० पुच्छा। गोयमा ! नेरइया सुत्ता, नो जागरा, नो सुत्तजागरा। ५. एवं जाव चउरिदिया। [सु. ६. पंचेंदियतिरिक्खजोणिएसु सुत्तत्त-मुत्तजागरत्तनिरूवणं] ६. पंचेंदियतिरिक्खजोणिया णं भंते ! किं सुत्ता० पुच्छा। गोयमा ! सुत्ता, नो जागरा, सुत्तजागरा वि । [सु. ७. मणुस्सेसु सुत्तत्त-जागरत्त-सुत्तजागरत्तनिरूषणं] ७. मणुस्सा जहा जीवा। [सु. ८. घाणमंतर-जोतिसिय-वेमाणिएसु सुत्तत्तनिरूवणं] ८. वाणमंतर-जोतिसिय-वेमाणिया जहा नेरइया । [सु. ९. संवुड-असंवुड-संवुडासंवुडेसु सुषिणदंसणनिरूवणं] ९. संखुडे णं भंते ! सविणं पासति, असंवुडे सुविणं पासति, संवुडासंवुडे २० सुविणं पासति १ गोयमा ! संवुडे वि सुविणं पासति, असंवुडे वि सुविणं पासति, १. “सर्वविरतिरूपनैश्चयिकप्रबोधाभावात्" अवृ०॥ २. “सर्वविरतिरूपप्रवरजागरणसद्भावात्" भवृ०॥ ३. "अविरति-विरतिरूपसुप्तिप्रबुद्धतासद्भावात् " अवृ०॥ Jain Education International For Private & Personal Use Only . www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy