SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ७६० ५ वियाहपण्णत्तिसुत्तं [स०१६ उ०६ पव्वइओ। तहेव एक्कारस अंगाइं अधिज्जइ जाव मासियाए संलेहणाए सर्द्धि भत्ताई अणसणाए जाव छेदेति, सटुिं० २ आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा महासुक्के कप्पे महासामाणे विमाणे उववायसभाए देवसयणिज्नंसि जाव गंगदत्तदेवत्ताए उववन्ने। “तएं णं से गंगदत्ते देवे अहुणोववन्नमेत्तए समाणे पंचविहाए पजत्तीए पज्जत्तीभावं गच्छति, तं जहा—आहारपज्जत्तीए जाव भासा-मणपज्जत्तीए । ___ "एवं खलु गोयमा! गंगदत्तेणं देवेणं सा दिव्वा देविड्ढी जाव अभिसमन्नागया"। [सु. १७. गंगदत्तदेवठितिपरूषणा] १७. गंगदत्तस्स णं भंते! देवस्स केवतियं कालं ठिती पन्नत्ता? गोयमा ! सत्तरससागरोवमाइं ठिती पन्नत्ता । [सु. १८. गंगदत्तदेवस्स कमेणं सिद्धिगामित्तनिरूवणं] १८. गंगदत्ते णं भंते! देवे ताओ देवलोगाओ आउक्खएणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति । सेवं भंते ! सेवं भंते ! ति । [छटो उद्देसओ 'सुमिणे'] [सु. १. सुविणस्स पंच पगारा] १. कतिविधे णं भंते ! सुविणदंसंणे पन्नत्ते १ गोयमा ! पंचविहे सुविण२० दंसणे पन्नते, तं जहा-अहातच्चे पैयाणे चिंतासुविणे तन्विवरीए अव्वत्तदंसणे । १. “दर्शनम् अनुभवनम्" अ० ॥ २. “यथातथ्यः यथातत्त्वो वा। स च दृष्टार्थाविसंवादी, फलाविसंवादी वा" अव० ॥ ३. “प्रतननं प्रतानः-विस्तारः, तद्रूपः स्वप्नो यथातथ्यः तदन्यो या प्रतान इत्युच्यते" अवृ०॥ ४. “यादृशं वस्तु स्वप्ने दृष्टम् तद्विपरीतस्यार्थस्य जागरणे यत्र प्राप्तिः स तद्विपरीतस्वप्नः ।"अन्ये तु तद्विपरीतमेवमाहुः-कश्चित् स्वरूपेण मृत्तिकास्थलमारूढः स्वप्ने च पश्यत्यात्मानमश्वारूढम्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy