SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ सु० १३०-३२] सव्वाणुभूइ-सुणक्खत्ताणं गोसालस्स य भवंतरपरूवणं. ७३३ अच्चुए कप्पे देवत्ताए उववन्ने। तत्थ णं अत्थेगतियाणं देवाणं बावीसं सागरोवमाइं ठिती पन्नत्ता, तत्थ णं गोसालस्स वि देवस्स बावीसं सागरोवमाई ठिती पन्नत्ता। १३२. से णं भंते! गोसाले देवे ताओ देवलोगाओ आउक्खएणं जाव कहिं उववजिहिति ? “गोयमा ! इहेव जंबुद्दीवे दीवे भारहे वासे विंझगिरिपायमूले पुंडेसु जणवएसु सतदुवारे नगरे सम्मुतिस्स रन्नो भद्दाए भारियाए कुच्छिसि पुत्तत्ताए पञ्चायाहिति। से णं तत्थ नवण्हं मासाणं बहुपडिपुण्णाणं जाव वीतिकंताणं जाव सुरूवे दारए पयाहिति, जं रयर्णि च णं से दारए जाहिति, तं रयणिं च णं सतद्वारे नगरे सम्भंतरबाहिरिए भारग्गसो य कुंभग्गसो य पउमवासे य रयणवासे य वासे १० वासिहिति। तए णं तस्स दारगस्स अम्मापियरो एक्कारसमे दिवसे वीतिकंते जाव संपत्ते बारसाहदिवसे अयमेयारूवं गोणं गुणनिप्फन्नं नामधेनं काहितिजम्हा णं अम्हं इमंसि दारगंसि जायंसि समाणंसि सतदुवारे नगरे सम्भंतरबाहिरिए जाव रयणवासे य वासे वुढे, तं होउ णं अहं इमस्स दारगस्स नामधेनं 'महापउमे, महापउमे। "तए णं तस्स दारगस्स अम्मापियरो नामधेनं करेहिति 'महापउमो' त्ति। "तए णं तं महापउमं दारगं अम्मापियरो सातिरेगट्ठवासजायगं जाणित्ता सोभणसि तिहि-करण-दिवस-नक्खत्तमुहुत्तंसि महया महया रायाभिसेगेणं अभिसिंचेहिति। से णं तत्थ राया भविस्सइ महता हिमवंत० वण्णओ जाव विहरिस्सति। २. __ "तए णं तस्स महापउमस्स रण्णो अन्नदा कदायि दो देवा महिड्ढिया जाव महेसक्खा सेणाकम्मं काहिति, तं जहा-पुण्णभद्दे य माणिभद्दे य। तए णं सतदुवारे नगरे बहवे राईसर-तलवर० जाव सत्थवाहप्पभितयो अन्नमन्नं सदावेहिंति, अन्न० स० २ एवं वदिहिंति-जम्हा णं देवाणुप्पिया! अम्हं महापउमस्स रण्णो दो देवा महिड्ढीया जाव सेणाकम्मं करेंति तं जहा--पुण्णभद्दे य माणिभद्दे य; २५ १. जाइहिती मु०॥ २. °बाहिरए जे०॥ ३. “भारपरिमाणतः, भारश्च-भारकः, पुरुषोद्वहनीयो विंशतिपलशतप्रमाणो वेति” अवृ०॥ ४. “कुम्भः जघन्य:-आढकानां षष्टया, मध्यमस्तुअशीत्या, उत्कृष्टः पुनः-शतेन" अवृ०॥ ५. “वर्षः-वृष्टिः वर्षिष्यति" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy