SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ७३२ वियाहपण्णत्तिसुत्तं [स० १५ भद्दए जाव विणीए से णं तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं भासरासीकए समाणे उड्डे चंदिमसूरिय जाव बंभ-लंतक-महासुक्के कप्पे वीतीवइत्ता सहस्सारे कप्पे देवत्ताए उववन्ने। तत्थ णं अत्थेगतियाणं देवाणं अट्ठारस सागरोवमाइं ठिती पन्नता, तत्थ णं सवाणुभूतिस्स वि देवस्स अट्ठारस सागरोवमाई ठिती ५ पन्नत्ता। से णं भंते! सव्वाणुभूती देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति । [सु. १३०. गोयमपुच्छाए भगवंतपरूधियं सुणक्खत्तअणगारजीवस्स देवलोग गमणाणंतरं मोक्खगमणं] १३०. एवं खलु देवाणुप्पियाणं अंतेवासी कोसलजाणवते सुनक्खत्ते १० नाम अणगारे पगतिभद्दए जाव विणीए, से णं भंते ! तदा गोसालेणं मखलिपुत्तेणं तवेणं तेयेणं परिताविए समाणे कालमासे कालं किच्चा कहिं गए, कहिं उववन्ने ? एवं खलु गोयमा ! ममं अंतेवासी सुनक्खत्ते नामं अणगारे पगतिभद्दए जाव विणीए, से णं तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेयेणं परिताविए समाणे जेणेव ममं अंतिए तेणेव उवागच्छति, उवा० २ वंदति नमंसति, वं० २ सयमेव पंच महव्वयाई १५ आरुभेति, सयमेव पंच० आ० २ समणा य समणीओ य खामेति, स० खा० २ आलोइयपडिक्ते समाहिपत्ते कालमासे कालं किचा उटं चंदिमसूरिय • जाव आणय-पाणयारणे कप्पे वीतीवइत्ता अचुते कप्पे देवत्ताए उववन्ने। तत्थ णं अत्थेगतियाणं देवाणं बावीसं सागरोवमाइं ठिती पन्नत्ता, तत्थ णं सुनक्खत्तस्स वि देवस्स बावीसं सागरोवमाइं०, सेसं जहा सव्वाणुभूतिस्स जाव अंतं काहिति । [सु. १३१-३२. गायमपुच्छाए भगवंतपरूवणे गोसालजीवस्स अच्चुयदेवलोगगमणाणंतरं महापउम-देवसेण-विमलवाहणनामत्तयधारिनिवत्तेण जम्मो, सुमंगलअणगारकपत्थणाए य सुमंगलाणगारतेयलेस्साए भासरासीभूयस्स विमलवाहणनिवस्स मरणं] १३१. एवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से गोसाले नामं मंख२५ लिपुत्ते, से णं भंते ! गोसाले मंखलिपुत्ते कालमासे कालं किच्चा कहिं गए, कहिं उववन्ने ? एवं खलु गोयमा ! ममं अंतेवासी कुसिस्से गोसाले नामं मंखलिपुत्ते समणघातए जाव छउमत्थे चेव कालमासे कालं किच्चा उड्डं चंदिमसूरिय जाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy