SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ सु० ८५-९१] समुभूयडाहस्स गोसालगस्स विविहचेट्ठानिरूवणाइ ७२१ [सु. ८७. भगवंतपरूवियं गोसालतेयलेस्सासामत्थं] । ८७. 'अजो 'ति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं वयासि-जावतिए णं अजो! गोसालेणं मंखलिपुत्तेणं ममं वहाए सरीरगंसि तेये निसटे से णं अलाहि पज्जत्ते सोलसण्हं जणवयाणं, तं जहा—अंगाणं वंगाणं मगहाणं मलयाणं मालवगाणं अच्छाणं वच्छाणं कोट्ठाणं पाढाणं लाढाणं वज्जाणं मोलीणं कासीणं ५ कोसलाणं अवाहाणं सुंभुत्तराणं घाताए वहाए उच्छादणताए भासीकरणताए । [सु. ८८. नियअवज्जपच्छादणट्ठा गोसालयपरूवणाए अचरिमनिरूवणपुव्वं अप्पणो तित्थयरतनिरूवणं] ८८. जंपि य अजो! गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंबऊणगहत्थगए मजपाणं पियमाणे अभिक्खणं जाव अंजलिकम्मं १० करेमाणे विहरति तस्स वि णं वैजस्स पच्छायणट्ठताए इमाई अट्ठ चरिमाइं पन्नवेति, तं जहा-चरिमे पाणे, चरिमे गेये, चरिमे नट्टे, चरिमे अंजलिकम्मे, चरिमे पुक्खलसंवट्टए महामेहे, चरिमे सेयणए गंधहत्थी, चरिमे महासिलाकंटए संगामे, अहं च णं इमीसे ओसप्पिणिसमाए चउवीसाए तित्थकराणं चरिमे तित्थकरे सिज्झिस्सं जाव अंतं करेस्सं। [सु. ८९-९५. गोसालपरूवियाई पाणगचउक्क-अपाणगचउक्काई] ८९. जं पि य अजो! गोसाले मंखलिपुत्ते सीयलएणं मट्टियापाणएणं आदंचणिउदएणं गायाइं परिसिंचेमाणे विहरति तस्स वि णं वजस्स पच्छायण?याए इमाई चत्तारि पाणगाई, चत्तारि अपाणगाइं पन्नवेति। ९०. से किंतं पाणए ? पाणए चउन्विहे पन्नत्ते, तं जहा-गोपुट्ठए २० हत्थमद्दियए आयवतत्तए सिलापब्भट्ठए। से तं पाणए। ९१. से किं तं अपाणए ? अपाणए चउविहे पन्नत्ते, तं जहा-थालपाणए तयापाणए सिंबलिपाणए सुद्धुपाणए। १. मालवंगाणं जे० । मालवंताणं जं० ॥ २. रावयणंसि जे० ० ॥ ३. अंबउणग जं० । अंबउणाह° ला १ ला ४। अंबकूणग° मु०॥ ४. “वजस्स त्ति वर्जस्य-अवद्यस्य, वज्रस्य वा-मद्यपानादिपापस्येत्यर्थः" अवृ०॥ ५. चरमादीनामर्थावगमाय दृश्यतामभयदेवीयवृत्तेः ६८४ तमं पत्रम्-आगमोदय० ॥ ६. गीये ला १ ला ४ ॥ ७. मोसप्पिणीए स मु० । ओसप्पिणीते सजं०। भोसप्पिणीस जे०॥८. सुद्धापा मु० विना॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy