SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ७२० वियाहपण्णत्तिसुत्तं [स० १५ ८५. तए णं ते आजीविया थेरा गोसालं मंखलिपुत्तं समणेहिं निग्गंथेहिं धम्मियाए पडिचोयणाए पडिचोइज्जमाणं, धम्मियाए पडिसारणाए पडिसारिजमाणं, धाम्मएणं पडोयारेणं पडोयारिजमाणं अद्वेहि य हेऊहि य जाव कीरमाणं आसुरुत्तं जाव मिसिमिसेमाणं समणाणं निग्गंथाणं सरीरगस्स किंचि आबाहं वा वाबाई वा छविच्छेदं वा अकरेमाणं पासंति, पा० २ गोसालस्स मंखलिपुत्तस्स अंतियाओ अत्थेगइया आयाए अवक्कमंति, आयाए अ० २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, ते० उ० २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति; क. २ वंदंति नमसंति, वं० २ समणं भगवं महावीरं उवसंपजित्ताणं विहरंति। अत्थेगइया आजीविया थेरा गोसालं १० चेव मंखलिपुत्तं उवसंपन्जित्ताणं विहरंति। [सु. ८६. अंतोसमुन्भूयडाहस्स गोसालस्स कुंभकारावणे मजपाणाइयाओ विविहाओ चेट्ठाओ] ८६. तए णं से गोसाले मंखलिपुत्ते जस्सट्टाए हव्वमागए तमट्ठ असाहेमाणे, रुंदाई पलोएमाणे, दीहुण्हाई नीसंसमाणे, दाढियाए लोमाइं लुंचमाणे, १५ अवडं कंडूंयमाणे, पुंयलिं पप्फोडेमाणे, हत्थे विणिझुणमाणे, दोहि वि पाएहिं भूमि कोट्टेमाणे 'हाहा अहो! हओऽहमस्सी' ति कट्टु समणस्स भगवतो महावीरस्स अंतियाओ कोट्ठयाओ चेतियाओ पडिनिक्खमति, पडि० २ जेणेव सावत्थी नगरी जेणेव हालाहलाए कुंभकारीए कुंभकारोवणे तेणेव उवागच्छति, ते० उ० २ हालाहलाए कुंभकारीए कुंभकारांवणंसि अंबॅकूणगहत्थगए मजपाणगं पियमाणे अभिक्खणं गायमाणे अभिक्खणं नचमाणे अभिक्खणं हालाहलाए कुंभकारीए अंजलिकम्मं करेमाणे सीयलएणं मट्टियापाणएणं आयंचणिउदएणं गायाई परिसिंचेमाणे विहरइ। १. नीससेमाणे जे. जं. विना ॥ २. “कृकाटिकाम्" भवृ०॥ ३. कंडुय जे. जं.॥ ४. “पुततटीं-पुतप्रदेशम्" अवृ०॥ ५. रावयणे जं०॥ ६. °रावयणंसि जं०॥ ७. "अंबकूणगहत्थगए त्ति आम्रफलहस्तगतः, स्वकीयतपस्तेजोजनितदाहोपशमनार्थमाम्रास्थिकं चूषन् इति भावः। गानादयस्तु मद्यपानकृता विकाराः समवसेयाः" अवृ०॥ ८. "मृत्तिकामिश्रितजलेन" अवृ०॥ ९. "मृत्तिकाजलं सामान्यमप्यस्ति अत आह-आयंचणिउदएणं ति इह टीकाव्याख्या- “आतन्यनिकोदकं कुम्भकारस्य यद् भाजने स्थितं तेमनाय मृन्मिश्रं जलं तेन" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy